वजन घटाने के लिये स्वस्थ मिठाई/तुलसी खीर नुस्खा

सामग्री
- इति
- १ कप तुलसीबीजानि (सब्जबीजानि)
- २ चषक बादामदुग्धं (अथवा यत्किमपि दुग्धं पसन्दं करोति)
- १/२ चषकं मधुरकं (मधुं, मेपलसिरपं, शर्कराविकल्पं वा)
- १/४ चषकं पक्वं बासमती तण्डुल
- १/४ चम्मच इलायचीचूर्ण
- अलङ्कारार्थं कटितानि अण्डानि (बादामानि, पिष्टानि)
- टॉपिङ्गार्थं ताजाः फलानि (वैकल्पिकम्)
निर्देशः
इति- इति
- तुलसीबीजानि जले प्रायः ३० निमेषान् यावत् भिजन्तु यावत् ते प्रफुल्लिताः जिलेटिनरूपाः न भवन्ति । अतिरिक्तं जलं निष्कास्य पार्श्वे स्थापयन्तु।
- घटे बादामदुग्धं मध्यमतापे मन्दं क्वाथं कृत्वा आनयन्तु।
- क्वथमानबादामदुग्धे भवतः पसन्दस्य मधुरद्रव्यं योजयन्तु, यावत् पूर्णतया विलीनं न भवति तावत् निरन्तरं क्षोभयन्तु।
- सिक्ततुलसीबीजेषु, पक्वेषु बासमतीतण्डुलेषु, इलायचीचूर्णेषु च मिश्रयन्तु। यदा कदा क्षोभयन् ५-१० निमेषान् यावत् न्यूनतापे उष्णतां कुर्वन्तु ।
- तापात् निष्कास्य कक्षतापमानं यावत् शीतलं कुर्वन्तु।
- शीतलं कृत्वा कटोरासु मिष्टान्नचषकेषु वा सेवन्तु। इष्टं चेत् कटित-नटैः नवफलैः च अलङ्कृतम्।
- स्फूर्तिदायकं भोजनं सेवितुं पूर्वं एकघण्टां यावत् शीतलकं स्थापयन्तु।