स्वस्थ एवं उच्च-प्रोटीन भोजन Prep

प्रातःभोजनम् : चॉकलेट रास्पबेरी बेक्ड् ओट्स्
चतुर्णां सेवनस्य सामग्रीः :
- २ कप (लसः-रहितः) व्रीहि
- २ कदलीफल
- ४ अण्डानि
- ४ चम्मचम् अमधुरं काकोचूर्णं
- ४ चम्मचं बेकिंगचूर्णं
- २ चम्मचं दुग्धं पसन्दं< /li>
- वैकल्पिकम् : ३ स्कूप्स् शाकाहारी चॉकलेट प्रोटीन पाउडर
- टॉपिंग् : १ कप रास्पबेरी
- सर्वं सामग्रीं ब्लेण्डरे स्थापयित्वा यावत्... चिकनी।
- स्नेहयुक्तेषु काचपात्रेषु पातयन्तु।
- १८०°C / ३५०°F तापमाने २०-२५ निमेषपर्यन्तं सेकयन्तु।
मध्याह्नभोजनम् : १. स्वस्थः भ्रूणः ब्रोकोली क्विचे
प्रायः चतुर्णां सेवानां कृते सामग्रीः :
- पपड़ी :
- १ १/२ कप (लसः-रहितः) व्रीहिपिष्टः
- १/२ चम्मच लवणं
- १/४ कप जैतुनतैलं
- ४-६ चम्मचम् जलं< /li>
- पूरणम् :
- ६-८ अण्डानि
- ३/४ कप (लैक्टोज-रहित) दुग्धम्
- १ तुलसीगुच्छं, कटितम्
- १ चिव्सस्य गुच्छं, कटितम्
- १/२ चम्मच लवणं
- कृष्णमरिचस्य चुटकी< /li>
- २ घण्टामरिचः, कटितः
- १ लघुशिरः ब्रोकोली, कटितः
- ४.२ औंस (लैक्टोज-रहितः) क्षुण्णः फेटा
जलपानम् : मसालेदारः हम्मस् जलपानपेटिकाः
उच्चप्रोटीनयुक्तः मसालेदारः हम्मसः (प्रायः... ४ सेवनम्):
- १ चटनी
- १ निम्बूकस्य रसः
- १-२ जलापेनोः, कटितः < li>मुष्टिभ्यां सिलेन्ट्रो/धनिया
- ३ चम्मच तहिनी
- २ चम्मच जैतुनतैलं
- १ चम्मच पिष्ट जीरा
- १/२ चम्मच लवणं
- १ कप (लैक्टोज-रहितः) कुटीर-पनीर
चयनस्य शाकानि : घण्टामरिचः, गाजरः, ककड़ी
< ol>रात्रिभोजनम् : पेस्टो पास्ता प्रायः ४ सेवनार्थं सामग्रीं सेकयन्तु
:
- ९ औंस चटनीपास्ता
- १७.५ औंस चेरी/द्राक्षाटमाटरं, अर्धं कृत्वा
- १७.५ औंस कुक्कुटस्तन
- १ लघुशिरः ब्रोकोली, कटितम्
- १/२ कप पेस्टो
- २.५ औंस कसा हुआ पार्मेसन पनीर< /li>
कुक्कुटस्य मरिनेड् कृते :
- २-३ चम्मच जैतुनतैलं
- २ चम्मच डिजोन् सर्षप< /li>
- १/२ चम्मच लवणं
- मरिचस्य चुटकी
- १ चम्मच पपरीका मसाला
- १ चम्मच शुष्कतुलसी
- मरिचस्य चुटकी
- पास्तां तस्य पैकेजिंग् अनुसारं पचन्तु । अर्धचषकं पाकजलं आरक्षितं कुर्वन्तु ।
- पक्वं पास्ता, ब्रोकोली, टमाटर, कुक्कुटं, पेस्टो, आरक्षितं पाकजलं च बेकिंग डिशमध्ये संयोजयन्तु ।
- उपरि पार्मेसनं सिञ्चन्तु ।
- उपरि पार्मेसनं सिञ्चन्तु li>
- 180°C / 350°F तापमाने प्रायः 10 निमेषान् यावत् पनीरं द्रवति तावत् सेकयन्तु।
- फ्रिजमध्ये वायुरोधकपात्रे संग्रहयन्तु।