किचन फ्लेवर फिएस्टा

एकं घटं ताम्बूलं क्विनोआ च नुस्खा

एकं घटं ताम्बूलं क्विनोआ च नुस्खा

सामग्री (४ सेवनं प्रायः)

    इति
  • १ कप / १९०g क्विनोआ (समीचीनतया प्रक्षालितः/सिक्तः/छनितः)
  • २ कप / १ डिब्बा (३९८मिली डिब्बा) पक्वं कृष्णबीजं (निष्कासितम्/प्रक्षालितम्)
  • ३ चम्मच जैतुनतैलं
  • 1 + 1/2 कप / 200g प्याज - कटाह
  • १ + १/२ कप / २००g रक्तघण्टामरिच - लघुखण्डेषु कटितम्
  • २ चम्मच लशुनम् - सूक्ष्मतया कटितम्
  • 1 + 1/2 कप / 350ml पसाटा / टमाटर प्यूरी / छानने वाला टमाटर
  • १ चम्मच शुष्क अजवायन
  • १ चम्मच पिष्ट जीरा
  • २ चम्मच पपरीका (न धूमकेतु)
  • १/२ चम्मच ग्राउण्ड् कृष्णमरिच
  • १/४ चम्मच केयेन मरिचम् अथवा स्वादु (वैकल्पिकम्)
  • १ + १/२ कप / २१०g जमेन मक्कागुटिका (भवन्तः ताजाः कुक्कुटस्य उपयोगं कर्तुं शक्नुवन्ति)
  • 1 + 1/4 कप / 300ml शाक शोष (कम सोडियम)
  • रुचिनुसारं लवणं योजयन्तु (१ + १/४ चम्मच गुलाबी हिमालयन लवणं अनुशंसितम्)
इति

अलङ्कार:

    इति
  • १ कप / ७५g हरित प्याज - कटाह
  • १/२ तः ३/४ कप / २० तः ३०g सिलेन्ट्रो (धनियापत्रम्) - कटितम्
  • कल्कं वा निम्बूरसं वा स्वादु
  • अतिरिक्तकन्या जैतुनतैलस्य सिञ्चन
इति

विधि:

    इति
  1. क्विनोआ यावत् जलं स्पष्टं न धावति तावत् सम्यक् प्रक्षाल्य ३० निमेषान् यावत् सिक्तव्यम्। निष्कास्य छानने उपविशतु।
  2. पक्वं कृष्णताम्बूलं निष्कास्य छानने उपविष्टुं ददातु।
  3. विस्तृते घटे जैतुनतैलं मध्यमतः मध्यम-उच्चतापेन तापयन्तु। प्याजं, रक्तमरिचं, लवणं च योजयन्तु । यावत् भूरेण न भवति तावत् भर्जयन्तु।
  4. कटा लशुनं योजयित्वा १ तः २ निमेषान् यावत् सुगन्धितं यावत् भर्जयन्तु। ततः, मसालाः योजयन्तु: अजवायन, ग्राउण्ड् जीर, कृष्णमरिच, पपरीका, केयेन मरिच। १ तः २ निमेषान् यावत् अपि भर्जयन्तु ।
  5. पस्साटा/टमाटरस्य प्यूरी योजयित्वा यावत् घनीभूतं न भवति तावत् पचन्तु, प्रायः ४ निमेषाः।
  6. प्रक्षालितं क्विनोआ, पक्वं कृष्णताम्बूलं, जमेन कुक्कुटं, लवणं, शाकस्य शोषं च योजयन्तु। सम्यक् क्षोभयित्वा उष्णतां आनयन्तु।
  7. आच्छादयित्वा तापं न्यूनीकरोतु, प्रायः १५ निमेषपर्यन्तं वा यावत् क्विनोआ पच्यते (न मशी) तावत् यावत् पचन्तु ।
  8. उद्घाट्य हरितप्याजेन, सिलेन्ट्रो, चूर्णरसेन, जैतुनतैलेन च अलङ्कृत्य स्थापयन्तु। मन्दं मिश्रयन्तु यत् मुशीत्वं न भवति।
  9. उष्णं परोक्ष्यताम्। एषः नुस्खा भोजननियोजनाय परिपूर्णः अस्ति, ३ तः ४ दिवसपर्यन्तं शीतलकस्य अन्तः संग्रहीतुं शक्यते ।
इति

महत्त्वपूर्णाः युक्तयः :

    इति
  • पाकार्थं अपि विस्तृततरं घटं प्रयोजयन्तु।
  • कटुतां दूरीकर्तुं क्विनोआ सम्यक् प्रक्षाल्यताम्।
  • प्याजमरिचयोः लवणं योजयित्वा शीघ्रं पाकं कर्तुं आर्द्रतां मुक्तुं साहाय्यं भवति ।
इति