किचन फ्लेवर फिएस्टा

मधुर मकई चाट नुस्खा

मधुर मकई चाट नुस्खा

सामग्री :

  • २ कप मधुरं कुक्कुटं, क्वाथं
  • १ प्याजं, सूक्ष्मतया कटितम्
  • १ टमाटरं, सूक्ष्मतया कटितम्
  • < li>२-३ हरितमरिचाः, सूक्ष्मतया कटिताः
  • १/२ चषकं धनियापत्राणि, कटितानि
  • १ चम्मचनिम्बूरसः
  • १ चम्मचं चाट मसाला
  • स्वादनुसारं लवणं
  • १/२ कप उष्णं आलू, पासाकृतं (वैकल्पिकम्)
  • सज्जनार्थं सेव (वैकल्पिकम्)

निर्देशः :

एतत् स्वादिष्टं Sweet Corn Chaat निर्मातुं मधुरं कुक्कुटं कोमलं यावत् क्वाथयित्वा आरभत। निष्कास्य शीतलं कुर्वन्तु। एकस्मिन् मिश्रणकटोरे क्वाथं मधुरं कुक्कुटं, सूक्ष्मतया कटितं प्याजं, टमाटरं, हरितमरिचं च संयोजयन्तु । इष्टे कटेषु क्वाथं आलूकं योजयन्तु। एतेन भवतः चाट्-मध्ये अतिरिक्तं बनावटं, स्वादः च वर्धते ।

अनन्तरं मिश्रणस्य उपरि चाट-मसलं लवणं च सिञ्चन्तु । नवनिम्बूरसं पातयित्वा सर्वं मन्दं एकत्र यावत् सम्यक् संयोजितं तावत् क्षिपन्तु। मधुरकुक्कुटस्य चाट् इदानीं सेवितुं सज्जः अस्ति!

अतिरिक्तस्पर्शार्थं नवनीतैः धनियापत्रैः अलङ्कृत्य तस्य उपरि सेवः कृत्वा कुरकुरेण समाप्तिः भवति इदं स्वीट् कॉर्न् चाट् लघुजलपानस्य अथवा ऐपेटाइजर् इत्यस्य रूपेण परिपूर्णं भवति, यत् वीथिभोजनस्य जीवन्तं स्वादं भवतः गृहे एव आनयति।

आनन्दं कुरुत!