त्वरित एवं आसान चीनी गोभी सूप नुस्खा

सामग्री
- २०० ग्राम पिष्टशूकरमांस
- ५०० ग्राम चीनीगोभी
- १ मुष्टिभ्यां हरितप्याजं धनिया च, कटितम्
- १ चम्मचम् शाक-स्टॉक-चूर्णम्
- १/२ चम्मचम् लवणं
- २ चम्मचम् कीटम् लशुनम्, कृष्णमरिचम्, धनियामूलम्
- २ चम्मचम् पाकतैलम्
- १ चम्मच सोयासॉस्
निर्देशः
- पाकतैलं कड़ाहीयां उच्चतापे तापयन्तु ।
- कीटं योजयन्तु लशुनं कृष्णमरिचं धनियामूलं च । १ निमेषं यावत् पक्वं कुर्वन्तु ।
- पिष्टं शूकरमांसम् योजयित्वा यावत् गुलाबी न भवति तावत् तप्तं कुर्वन्तु ।
- पिष्टं शूकरमांसम् सोयासॉसेन मसालेन कृत्वा तर्जनं निरन्तरं कुर्वन्तु ।
- क्वथनार्थं चूल्हे जलस्य घटं स्थापयन्तु।
- क्वथमानं जले पक्वं पिष्टं शूकरमांसम् योजयन्तु।
- शाकस्य मसालाचूर्णं लवणं च योजयन्तु।
- एकदा जलं क्वथति चेत् चीनीयगोभीं योजयित्वा ७ निमेषपर्यन्तं सूपं क्वथतु ।
- ७ निमेषेभ्यः अनन्तरं कटितानि हरितप्याजं धनिया च योजयन्तु ।
- सर्वं सम्यक् एकत्र क्षोभयन्तु भवतः स्वादिष्टं सूपं भोजयन्तु!