किचन फ्लेवर फिएस्टा

स्वस्थ शाकाहार लपेट नुस्खा

स्वस्थ शाकाहार लपेट नुस्खा
  • सामग्री :
  • संपूर्णगोधूमस्य टोर्टिला
  • विविधशाकानि (सलादः, गाजरः, ककड़ी, घण्टामरिचः)
  • हमसः वा दधिः
  • स्वादनुसारं लवणं मरिचं च
  • वैकल्पिकम् : योजितप्रोटीनार्थं पनीरं वा टोफू वा

इदं हेल्दी वेज रैप् एकः सम्यक् नुस्खा अस्ति पौष्टिकस्य मध्याह्नभोजनपेटिकाविचारस्य कृते। नवशाकैः परिपूर्णः अयं शाकवेष्टनम् न केवलं सुलभः अपितु रसैः अपि विस्फोटितः अस्ति । आरम्भं कुर्वन्तु स्वस्य सम्पूर्णगोधूमस्य टोर्टिला विन्यस्य, ततः मलाईयुक्तस्य बनावटस्य कृते उदारतया हम्मस् वा दधिं वा प्रसारयन्तु। तदनन्तरं, जीवन्तशाकानां स्वस्य वर्गीकरणं स्तरयन्तु। भवन्तः कुरकुरा सलादः, कुरकुरा गाजरं, स्फूर्तिदायकं ककड़ी, मधुरं घण्टामरिचं च उपयोक्तुं शक्नुवन्ति । लवणं मरिचं च मसालेन रसवर्धनं कुर्वन्तु । ये अधिकं प्रोटीनम् योजयितुम् इच्छन्ति तेषां कृते किञ्चित् पनीरं वा टोफू वा समावेशयन्तु । टोर्टिला कठिनतया रोल कृत्वा अर्धभागे खण्डयित्वा बालकानां कृते अपि आदर्शं मनोहरं वेष्टनं निर्मातव्यम् । मध्याह्नभोजनाय, लघुभोजनाय, अथवा गच्छन् द्रुतभोजनरूपेण अपि एतस्य सुलभस्य, स्वस्थस्य विकल्पस्य आनन्दं लभत!