प्याज भरवां पराठा

सामग्री
- २ कप साकं गोधूमपिष्टं
- २ मध्यमं प्याजं, सूक्ष्मतया कटितम्
- २ चम्मच तैलं घृतं वा
- १ चम्मच जीरा
- १ चम्मचः रक्तमरिचचूर्णः
- १/२ चम्मचः हल्दीचूर्णः
- लवणं स्वादु
- जलं, यथा आवश्यक
निर्देशाः
1. एकस्मिन् मिश्रणकटोरे साकं गोधूमपिष्टं लवणं च संयोजयन्तु । क्रमेण जलं योजयित्वा पिष्ट्वा मृदुपिष्टं भवति । आच्छादयित्वा ३० निमेषान् यावत् पार्श्वे स्थापयन्तु ।
२. एकस्मिन् कड़ाहीयां मध्यमतापे तैलं तापयन्तु । जीरकं योजयित्वा तेषां स्फुरणं कृत्वा ।
३. कटितप्याजं योजयित्वा यावत् सुवर्णभूरेण न भवति तावत् तप्तं कुर्वन्तु। रक्तमरिचचूर्णं हल्दीं च अतिरिक्तं निमेषं यावत् पचन्तु । आतपात् निष्कास्य मिश्रणं शीतलं कुर्वन्तु ।
४. शीतलं कृत्वा पिष्टस्य लघुगोलकं गृहीत्वा चक्रं कृत्वा बहिः आवर्त्यताम् । प्याजमिश्रस्य चम्मचं केन्द्रे स्थापयित्वा पूरणं परिवेष्टयितुं किनारेषु कृत्वा ।
५. पूरितं पिष्टकन्दुकं मन्दं समतलं पराथं कृत्वा बहिः आवर्त्यताम् ।
6. मध्यमतापे एकं कड़ाही तापयित्वा उभयतः पराथं यावत् सुवर्णवर्णं भवति तावत् पचन्तु, यथेष्टं घृतेन मृशं कृत्वा ।
७. उष्णं दधिना अचारेन वा स्वादिष्टभोजनाय सेवयेत्।