किचन फ्लेवर फिएस्टा

मसूर सब्जी पैटीज नुस्खा

मसूर सब्जी पैटीज नुस्खा

मसूरशाकपट्टी

इदं सुलभं मसूरस्य पैटीजस्य नुस्खा स्वस्थशाकाहारी-शाकाहारीभोजनस्य कृते परिपूर्णः अस्ति। एतानि उच्चप्रोटीनयुक्तानि मसूरपट्टिकाः रक्तमसूरैः निर्मिताः भवतः वनस्पति-आधारित-आहारस्य महत् परिवर्तनं भवन्ति ।

सामग्री:

    इति
  • १ कप / २००g रक्तमसूर (सिक्त / तनाव)
  • ४ तः ५ लशुनस्य लवङ्गः - रूक्षतया कटितः (१८g)
  • ३/४ इञ्च् अदरकं - मोटेन कटितम् (८g)
  • १ कप प्याजः - कटितः (१४०g)
  • १+१/२ कप अजमोदः - कटा & दृढतया पैक्ड् (६०g)
  • १ चम्मच पपरीका
  • १ चम्मच पिष्ट जीरा
  • २ चम्मच पिष्ट धनिया
  • १/२ चम्मच पिष्टं कृष्णमरिच
  • १/४ तः १/२ चम्मचम् केयेन मरिचम् (वैकल्पिकम्)
  • स्वादनुसारं लवणं (मया १+१/४ चम्मच गुलाबी हिमालयन लवणं योजितम्)
  • १+१/२ कप (दृढतया पैक्ड्) सूक्ष्मतया कण्डीकृताः गाजराः (१८०g, २ तः ३ गाजराः)
  • ३/४ कप TOASTED रोलड ओट्स (८०g)
  • ३/४ कप चटनीपिष्टं वा बेसन (३५g)
  • १ चम्मच जैतुनतैलं
  • २ चम्मच श्वेतसिरकं श्वेतमद्यसिरकं वा
  • १/४ चम्मच बेकिंग सोडा
इति

तहिनी डिप्:

    इति
  • १/२ कप ताहिनि
  • २ चम्मचनिम्बूरसं वा स्वाद्य
  • १/३ तः १/२ कप मेयोनेज् (शाकाहारी)
  • १ तः २ लशुन लवङ्ग - कीट
  • १/४ तः १/२ चम्मच मेपल् सिरप (वैकल्पिकम्)
  • रुचिनुसारं लवणं (मया १/४ चम्मच गुलाबी हिमालयन लवणं योजितम्)
  • २ तः ३ चम्मच हिमजलं
इति

विधि:

    इति
  1. रक्तमसूराणि कतिपयानि वाराः प्रक्षाल्य यावत् जलं स्वच्छं न धावति। २ तः ३ घण्टापर्यन्तं सिक्तं कृत्वा ततः निष्कास्य यावत् पूर्णतया निष्कासनं न भवति तावत् छनायां उपविशन्तु ।
  2. मध्यम-मध्यम-अल्प-तापे प्रायः २ तः ३ निमेषान् यावत् कड़ाहीयां रोल-कृतं व्रीहिं लघु-भूरेण सुगन्धितं च यावत् टोस्ट् कुर्वन्तु ।
  3. गाजरं सूक्ष्मतया कर्षयित्वा प्याजं, अदरकं, लशुनं, अजमोदं च खण्डयन्तु।
  4. अन्नसंसाधके सिक्तं मसूरं, लवणं, पपरीका, जीरकं, धनिया, केयेन, लशुनं, अदरकं, प्याजं, अजमोदं च संयोजयन्तु । आवश्यकतानुसारं पार्श्वयोः क्षिपन् यावत् स्थूलं न भवति तावत् मिश्रयन्तु ।
  5. मिश्रणं कटोरे स्थानान्तरयित्वा कसाले गाजरं, टोस्टेड् व्रीहिः, चटनीपिष्टं, बेकिंग सोडा, जैतुनतैलं, सिरका च योजयन्तु । सम्यक् मिश्रयन्तु। प्रायः १० निमेषान् यावत् विश्रामं कुर्वन्तु ।
  6. मिश्रणस्य १/४ कपं स्कूपं कृत्वा प्रायः १/२ इञ्च् स्थूलतां कृत्वा प्रायः १६ पट्टिकाः प्राप्यन्ते ।
  7. कड़ाहीयां तैलं तापयित्वा पैटीजं बैच-रूपेण भर्जयन्तु, मध्यम-तापे ३० सेकेण्ड् यावत् पचन्तु, ततः मध्यम-निम्न-उपरि २ तः ३ निमेषान् यावत् सुवर्णभूरेण यावत् पचन्तु। पलट्य ३ निमेषान् यावत् पचन्तु। संक्षेपेण तापं कुरकुरपर्यन्तं वर्धयन्तु।
  8. अतिरिक्ततैलं शोषयितुं कागजस्य तौलिया-रेखायुक्ते थालीयां पैटीजं निष्कासयन्तु।
  9. शेषं मिश्रणं वायुरोधकपात्रे शीतलकस्य अन्तः ३ तः ४ दिवसपर्यन्तं संग्रहयन्तु ।
इति

महत्त्वपूर्णानि टिप्पण्यानि :

    इति
  • उत्तमबनावटाय गाजरं सूक्ष्मतया कर्षयन्तु।
  • अल्पतापे पाकेन अदाहः अपि पाकः सुनिश्चितः भवति ।
इति