किचन फ्लेवर फिएस्टा

खस्ता शकर पराय

खस्ता शकर पराय

सामग्री :

  • २ चषक मैदा (सर्वोपयोगिकपिष्टम्), छानितम्
  • १ चषकशर्करा, चूर्णं (अथवा स्वादेन)
  • १ चुटकी हिमालयनगुलाबी लवणं (रसाय वा)
  • 1⁄4 चम्मच बेकिंग पाउडर
  • ६ चम्मच घृतम् (स्पष्टं घृतम्)
  • 1⁄2 कप जलम् (अथवा आवश्यकतानुसारम्)
  • तर्जनार्थं पाकतैलं

दिशा :

  1. एकस्मिन् कटोरे सर्वोपयोगी पिष्टं शर्करा गुलाबी लवणं च... बेकिंग पाउडर । सम्यक् मिश्रयन्तु ।
  2. स्पष्टं घृतं योजयित्वा यावत् तत् क्षीणं न भवति तावत् मिश्रयन्तु ।
  3. क्रमेण जलं योजयित्वा सम्यक् मिश्रयित्वा पिष्टं सङ्गृह्य (मा पिष्टं कुर्वन्तु) । आच्छादयित्वा १० निमेषान् यावत् विश्रामं कुर्वन्तु ।
  4. आवश्यकता चेत् १ चम्मच सर्वोपयोगी पिष्टं योजयन्तु । पिष्टस्य स्थिरता सुलभं नमनं च भवेत्, न तु अतिकठिनं मृदु वा ।
  5. पिष्टं स्वच्छे कार्यपृष्ठे स्थानान्तरयित्वा द्वौ भागौ विभज्य प्रत्येकं भागं स्थूलतया आवर्त्य १ से.मी ते उपरि प्लवन्ति। मध्यमज्वालायां सुवर्णं कुरकुरां च (६-८ निमेषाः) यावत् भर्जनं कुर्वन्तु, यदा कदा क्षोभयन्तु।
  6. वायुरोधके जारे २-३ सप्ताहपर्यन्तं संग्रहयन्तु।