किचन फ्लेवर फिएस्टा

अण्डा गोभी नुस्खा

अण्डा गोभी नुस्खा

सामग्री

  • 2 चषकगोभी
  • 1 आलू
  • 2 अण्डानि
  • जैतूनतैलं भर्जनार्थं

इदं अण्डं गोभीं च नुस्खा स्वस्थभोजनस्य आनन्दं प्राप्तुं द्रुतं स्वादिष्टं च मार्गम् अस्ति । सरलस्य प्रातःभोजस्य वा सन्तोषजनकस्य रात्रिभोजनस्य वा कृते इदं परिपूर्णम् अस्ति। आरम्भार्थं गोभीं आलू च लघुखण्डेषु खण्डयन्तु । एकस्मिन् कड़ाहीयां मध्यमतापे जैतुनतैलं तापयन्तु। कटितं आलू योजयित्वा यावत् कोमलं न भवति तावत् तप्तं कुर्वन्तु। तदनन्तरं गोभीं योजयित्वा यावत् मृदु न भवति तावत् पचन्तु । पृथक् कटोरे अण्डानि ताडयित्वा लवणं कृष्णमरिचं च मसाला कुर्वन्तु । ताडितानि अण्डानि कड़ाहीयां शाकस्य उपरि पातयन्तु। अण्डानि यावत् सेट् न भवन्ति तावत् पचन्तु, यदा कदा किनारेषु उत्थापनं सुनिश्चितं कुर्वन्तु येन अपाकितं अण्डं अधः प्रवाहितं भवति । कृत्वा उष्णं सेवन्तु, शीघ्रं पौष्टिकं भोजनं च भोजयन्तु!