उच्च प्रोटीन मध्याह्न भोजन विचार

स्वस्थ उच्चप्रोटीनयुक्ताः मध्याह्नभोजनविचाराः
सामग्री
- पनीर
- मिश्रितशाक
- मखाना
- तण्डूरी रोटी
- मूङ्गदल
- मसाला
- संपूर्णगोधूमपुट
अत्र चत्वारि सुलभानि स्वस्थानि च उच्चप्रोटीनानि सन्ति मध्याह्नभोजनविचाराः भवन्तः प्रयतितुं शक्नुवन्ति:
1. पनीरपाव भाजी
अस्मिन् मनोहरव्यञ्जने पनीरेण सह पक्त्वा मसालायुक्तानि पिष्टानि शाकानि, मृदुपावैः सह परोक्षितानि सन्ति । क्लासिकं भारतीयं वीथिभोजनं आनन्दयन् स्वस्य प्रोटीन् पैक् कर्तुं स्वादिष्टः उपायः अस्ति।
2. मखाना रायता सह मूंग बडी सब्जी
इदं पौष्टिकं नुस्खा अस्ति यस्मिन् मसालेन सह पक्वं मूंगदाल-फ्रिटर्स् शीतलीकरण-मखाना (शृगाल-अखरोट) रैता सह युग्मितं च भवति इदं प्रोटीनस्य, तन्तुस्य च उत्तमः स्रोतः अस्ति ।
3. शाकपनीरवेष्टनम्
ग्रिलशाकैः पनीरैः च पूरितं स्वस्थं वेष्टनं, साकं गोधूमस्य टोर्टिलाभिः वेष्टितम् । यात्रायां प्रोटीनयुक्तस्य भोजनस्य कृते एतत् परिपूर्णम् अस्ति ।
4. तण्डूरी रोटी सह मातर पनीर
समृद्धे ग्रेवी मध्ये पक्वं मटरस्य पनीरस्य च एतत् क्लासिकं व्यञ्जनं मृदुतण्डूरी रोटी इत्यनेन सह परोक्ष्यते । सन्तुलितं भोजनं यत् पूरकं प्रोटीनयुक्तं च भवति।