वजन घटाने के लिये रागी स्मूदी रेसिपी

सामग्री
- इति
- १/४ चषकं अङ्कुरितं रागीपिष्टं
- १/४ चषकं लुलितं व्रीहि
- १-२ चम्मचं काष्ठनिपीडितं नारिकेलं
- १ चषकं जलं वा वनस्पतियुक्तं क्षीरं
- १ चम्मच चियाबीजानि
- १/२ चम्मच वेनिला अर्क
- स्वादानुरूपं मधुरं (वैकल्पिकम्)
निर्देशः
इति- इति
- मिश्रके अङ्कुरितं रागीपिष्टं, लुलितं व्रीहिं, नारिकेलं चियाबीजं, वेनिलासारं च संयोजयन्तु ।
- जलं वा वनस्पति-आधारितं क्षीरं वा पातयित्वा स्निग्धं यावत् मिश्रयन्तु ।
- इष्टे स्वादु माधुर्यं समायोजयन्तु।
- काचस्य अन्तः पातयित्वा स्वस्थप्रातःभोजनाय एतत् ऊर्जावर्धकं रागीस्मूथीं भोजयन्तु।
इदं सरलं रागी स्मूदी तन्तुभिः प्रोटीनैः च समृद्धं भवति, येन वजनं न्यूनीकर्तुं आहारं कुर्वतां वा मधुमेहः, पीसीओएस इत्यादीनां परिस्थितीनां प्रबन्धनं कुर्वतां वा आदर्शः विकल्पः भवति दुग्धस्य, परिष्कृतशर्करायाः, कदलीफलस्य च अभावेन नाना आहारस्य आवश्यकतानां कृते पौष्टिकः विकल्पः भवति ।