किचन फ्लेवर फिएस्टा

वजन घटाने के लिये रागी स्मूदी रेसिपी

वजन घटाने के लिये रागी स्मूदी रेसिपी

सामग्री

    इति
  • १/४ चषकं अङ्कुरितं रागीपिष्टं
  • १/४ चषकं लुलितं व्रीहि
  • १-२ चम्मचं काष्ठनिपीडितं नारिकेलं
  • १ चषकं जलं वा वनस्पतियुक्तं क्षीरं
  • १ चम्मच चियाबीजानि
  • १/२ चम्मच वेनिला अर्क
  • स्वादानुरूपं मधुरं (वैकल्पिकम्)
इति

निर्देशः

इति
    इति
  1. मिश्रके अङ्कुरितं रागीपिष्टं, लुलितं व्रीहिं, नारिकेलं चियाबीजं, वेनिलासारं च संयोजयन्तु ।
  2. जलं वा वनस्पति-आधारितं क्षीरं वा पातयित्वा स्निग्धं यावत् मिश्रयन्तु ।
  3. इष्टे स्वादु माधुर्यं समायोजयन्तु।
  4. काचस्य अन्तः पातयित्वा स्वस्थप्रातःभोजनाय एतत् ऊर्जावर्धकं रागीस्मूथीं भोजयन्तु।
इति

इदं सरलं रागी स्मूदी तन्तुभिः प्रोटीनैः च समृद्धं भवति, येन वजनं न्यूनीकर्तुं आहारं कुर्वतां वा मधुमेहः, पीसीओएस इत्यादीनां परिस्थितीनां प्रबन्धनं कुर्वतां वा आदर्शः विकल्पः भवति दुग्धस्य, परिष्कृतशर्करायाः, कदलीफलस्य च अभावेन नाना आहारस्य आवश्यकतानां कृते पौष्टिकः विकल्पः भवति ।