किचन फ्लेवर फिएस्टा

पचाई पायरु डोसा (ग्रीन ग्राम डोसा) २.

पचाई पायरु डोसा (ग्रीन ग्राम डोसा) २.

इदं मनोहरं पचाई पायरु डोसा, यत् हरितग्रामदोसा इति अपि ज्ञायते, पौष्टिकः सुस्वादयुक्तः च प्रातःभोजनविकल्पः अस्ति । प्रोटीनेन परिपूर्णं प्राकृतिकरूपेण लसरहितं च एषा डोसा स्वस्थभोजनाय परिपूर्णा अस्ति । अधः भवन्तः अस्य स्वादिष्टस्य व्यञ्जनस्य निर्माणस्य युक्तीभिः सह विस्तृतं नुस्खं प्राप्नुवन्ति ।

सामग्री

  • १ कप हरितचणः (पचाई पायरु) रात्रौ सिक्तः
  • १-२ हरितमरिचाः (रुचिनुसारं समायोजयन्तु)
  • १/२ इञ्च् अदरक
  • स्वादनुसारं लवणं
  • आवश्यकतानुसारं जलं
  • पाकार्थं तैलं घृतं वा

निर्देशः

  1. पिष्टकं सज्जीकरोतु : सिक्तं हरितचणं निष्कास्य मिश्रके सह मिश्रयन्तु हरितमरिचं, अदरकं, लवणं च । क्रमेण जलं योजयित्वा स्निग्धं, पातनीयं स्थिरतां प्राप्तुं शक्यते ।
  2. कड़ाहीम् तापयन्तु : मध्यमतापे अनिष्टकड़ाही वा तवा वा तापयन्तु । पिष्टकं पातुं पूर्वं तैलेन घृतेन वा सुस्निग्धं भवति इति सुनिश्चितं कुर्वन्तु ।
  3. दोसा पचन्तु : पिष्टकस्य एकं स्रुचं उष्णकड़ाहीयां पातयित्वा वृत्तगत्या प्रसारयन्तु कृशं दोसां कृत्वा । किनारेषु किञ्चित् तैलं सिञ्चन्तु ।
  4. पलटयित्वा सेवन्तु : यावत् किनारेः उत्थापिताः न भवन्ति तावत् यावत् तलभागः सुवर्णभूरेण न भवति तावत् पचन्तु । पलटयित्वा अतिरिक्तं निमेषं यावत् पचन्तु। अदरकस्य चटनी वा भवतः प्रियचटनी सह उष्णं परोक्ष्यताम्।

दिनस्य कदापि प्रातःभोजार्थं वा स्वस्थजलपानरूपेण वा कुरकुरे, स्वादिष्टं पचाई पायरु डोसा इत्यस्य आनन्दं लभत!< /प>