पचाई पायरु डोसा (ग्रीन ग्राम डोसा) २.

इदं मनोहरं पचाई पायरु डोसा, यत् हरितग्रामदोसा इति अपि ज्ञायते, पौष्टिकः सुस्वादयुक्तः च प्रातःभोजनविकल्पः अस्ति । प्रोटीनेन परिपूर्णं प्राकृतिकरूपेण लसरहितं च एषा डोसा स्वस्थभोजनाय परिपूर्णा अस्ति । अधः भवन्तः अस्य स्वादिष्टस्य व्यञ्जनस्य निर्माणस्य युक्तीभिः सह विस्तृतं नुस्खं प्राप्नुवन्ति ।
सामग्री
- १ कप हरितचणः (पचाई पायरु) रात्रौ सिक्तः
- १-२ हरितमरिचाः (रुचिनुसारं समायोजयन्तु)
- १/२ इञ्च् अदरक
- स्वादनुसारं लवणं
- आवश्यकतानुसारं जलं
- पाकार्थं तैलं घृतं वा
निर्देशः
- पिष्टकं सज्जीकरोतु : सिक्तं हरितचणं निष्कास्य मिश्रके सह मिश्रयन्तु हरितमरिचं, अदरकं, लवणं च । क्रमेण जलं योजयित्वा स्निग्धं, पातनीयं स्थिरतां प्राप्तुं शक्यते ।
- कड़ाहीम् तापयन्तु : मध्यमतापे अनिष्टकड़ाही वा तवा वा तापयन्तु । पिष्टकं पातुं पूर्वं तैलेन घृतेन वा सुस्निग्धं भवति इति सुनिश्चितं कुर्वन्तु ।
- दोसा पचन्तु : पिष्टकस्य एकं स्रुचं उष्णकड़ाहीयां पातयित्वा वृत्तगत्या प्रसारयन्तु कृशं दोसां कृत्वा । किनारेषु किञ्चित् तैलं सिञ्चन्तु ।
- पलटयित्वा सेवन्तु : यावत् किनारेः उत्थापिताः न भवन्ति तावत् यावत् तलभागः सुवर्णभूरेण न भवति तावत् पचन्तु । पलटयित्वा अतिरिक्तं निमेषं यावत् पचन्तु। अदरकस्य चटनी वा भवतः प्रियचटनी सह उष्णं परोक्ष्यताम्।
दिनस्य कदापि प्रातःभोजार्थं वा स्वस्थजलपानरूपेण वा कुरकुरे, स्वादिष्टं पचाई पायरु डोसा इत्यस्य आनन्दं लभत!< /प>