स्वस्थ उच्च-प्रोटीन-भोजनस्य कृते भोजनस्य सज्जता

प्रातःभोजनम् : मिश्रितं चॉकलेट् रात्रौ व्रीहिः
- १/२ कप (लसः-रहितः) व्रीहिः (१२० मि.ली.)
- १ चम्मच चियाबीजानि
- १ चम्मचम् अमिष्टान्नं काकोचूर्णं
- १/२ कपं दुग्धं पसन्दस्य (१२० मि.ली.)
- १/२ कपं (लैक्टोज-रहितं) न्यूनवसायुक्तं ग्रीकदधि (१२० मि.ली.)
- li>
- १/२ - १ चम्मच मेपल् सिरप / मधु
टॉपिङ्ग्स् :
- पसन्दस्य जामुनम्
2. जार(षु) पातयित्वा उपरि जामुनानि स्थापयन्तु।
3. न्यूनातिन्यूनं द्वौ घण्टां यावत् वा रात्रौ वा फ्रिजमध्ये सेट् कुर्वन्तु ।
मध्याह्नभोजनम् : पेस्टो पास्ता सलाद
एतत् नुस्खं प्रायः ६ सेवनं भवति ।
ड्रेसिंग् : h3>- 1/2 कप ग्रीकदधि (120 ml / 125g)
- 6 चम्मच पेस्टो
- 2 हरितप्याजः, कटितः
- १.१ पाउण्ड् / ५००g मसूर/चना पास्ता
- १.३ पाउण्ड् / ६००g चेरी टमाटर
- ३.५ औंस। / १००g अरुगुला
- ७ औंस । / २००g लघु मोज़ेरेला
- 1/2 कप ग्रीकदधि (120 ml / 125g)
- 6 चम्मच पेस्टो
- 2 हरितप्याजः, कटितः
- १.१ पाउण्ड् / ५००g मसूर/चना पास्ता
- १.३ पाउण्ड् / ६००g चेरी टमाटर
- ३.५ औंस। / १००g अरुगुला
- ७ औंस । / २००g लघु मोज़ेरेला
१. मसूरस्य/चटनीपास्तां तस्य पैकेजिंग् अनुसारं पचन्तु।
2. पेस्टो, ग्रीकदधि, हरितप्याजं च एकत्र मिश्रयन्तु ।
३. षट् बृहत् जारेषु वासः विभज्य ।
४. शीतलं पास्ता, मोज़ेरेला, चेरी टमाटर, अन्तिमे अरुगुला च योजयन्तु ।
५. फ्रिजमध्ये संग्रहयन्तु।
6. सेवनात् पूर्वं केवलं सर्वाणि सामग्रीनि एकत्र मिश्रयन्तु।
जलपानम् : मूंगफली-मक्खन-प्रोटीन-गोलानि
एतेन प्रायः १२ दंशाः भवन्ति तथा च द्वौ दंशौ एकः सेवनः भवति :
- < li>१/२ कपं अमधुरं मूंगफली-मक्खनं (१२० मि.ली.)
- २ चम्मच मेपल-सिरपं मधु वा
- १/४ कपं (लसः-रहितं) व्रीहि-पिष्टं (६० मि.ली.)
- li>
- ३/४ कप शाकाहारी मूंगफलीमक्खनस्वादयुक्तं प्रोटीनचूर्णं (१८० मिलिलीटर / प्रायः ९०g / ३ स्कूप्स्)
- १/४-१/२ कप दुग्धं पसन्दस्य (६०-१२० मिलीलीटर)< /li>
1. सर्वाणि अवयवानि एकत्र मिश्रयन्तु; प्रथमं न्यूनं दुग्धं योजयितुं ततः आवश्यकतानुसारं अधिकं योजयितुं अनुशंसयामि। यदि भवतः समीपे प्रोटीनचूर्णं नास्ति तर्हि तस्य स्थाने व्रीहिपिष्टं स्थापयितुं शक्यते (१/२ कपं व्रीहिपिष्टं उपयुज्य दुग्धं त्यक्त्वा) ।
२. फ्रिजमध्ये वायु-अवरोधक-पात्रे संग्रहयन्तु।
रात्रिभोजनम् : सुलभाः कोरिया-गोमांस-कटोराः
षड्-भोजनस्य सामग्रीः :
- १.३ पाउण्ड् / ६००ग्राम् कृशं पिष्टं गोमांसम्
- ५ हरितप्याजं, कटितम्
- १/३ कपं (लसः-रहितं) न्यूनसोडियमयुक्तं सोयाचटनी (८० मि.ली.)
- २ चम्मचम् मधु / मेपल सिरप
- ३ चम्मच तिलतैलं
- १/४ चम्मच पिष्टादरकं
- पिञ्च् मरिच
- पिञ्च् मरिचस्य खण्डः
- li>
पक्वतण्डुलैः वाष्पयुक्तैः ब्रोकोलीभिः सह ।
१. कड़ाही वा वाष्पयन्त्रेण वा ब्रोकोली वाष्पं कुर्वन्तु।
2. तावत् तण्डुलानि पचन्तु।
3. पिष्टगोमांसम् यावत् पूर्णतया भूरेण न भवति तावत् पचन्तु।
4. एकस्मिन् लघुकटोरे सोयाचटनी, मधु, तिलतैलं, अदरकं, मरिचस्य खण्डं, मरिचं च एकत्र मिश्रयन्तु, ततः एतत् मिश्रणं ग्राउण्ड् गोमांसेन सह कड़ाहीयां पातयित्वा प्रायः २ निमेषान् यावत् उष्णतां कुर्वन्तु ।
५ . गोमांस, तण्डुल, ब्रोकोली च पात्रेषु विभज्य, उपरि हरितप्याजं स्थापयित्वा, शीतलकस्य अन्तः संग्रहयन्तु।
6. सेवितुं पूर्वं माइक्रोवेव् मध्ये अथवा कड़ाहीयां पुनः तापयन्तु। वैकल्पिकरूपेण खण्डितं गाजरं ककड़ी च सह सेवयन्तु।