वजन घटाने हेल्दी स्नैक् रेसिपीज

स्वस्थजलपानस्य व्यञ्जनानि
यदा स्वस्थजलपानस्य विषयः आगच्छति तदा स्वास्थ्यस्य, हार्मोनस्य, समग्रकल्याणस्य च पोषणमूल्यं, आहारस्य प्रभावः च विचारयितुं महत्त्वपूर्णम् अस्ति डायट् नामकीन्स, डायट् कोक, लो-कैल् चिप्स् & डिप्स्, प्रोटीन बार च सुलभाः विकल्पाः इव प्रतीयन्ते, परन्तु उत्तमाः विकल्पाः सन्ति ये पर्याप्तं पोषणं प्रदास्यन्ति तथा च दीर्घकालं यावत् पूर्णतया स्थातुं साहाय्यं कुर्वन्ति।
स्वस्थमिश्रणानि h3>
आयतनयुक्तानि खाद्यानि यथा पोप्कॉर्न्, मखाना, जोवरपफ्स्, भृष्टचन्ना, अथवा भृष्टं मुंगदालम् इत्यादीनां विकल्पं कुर्वन्तु, ये पर्याप्तं पोषणं प्रदास्यन्ति तथा च भवन्तं बहुकालं यावत् पूर्णतया स्थातुं साहाय्यं कुर्वन्ति। एतेषु विकल्पेषु सोडियमस्य न्यूनता भवति, आवश्यकानि पोषकाणि च प्राप्यन्ते ।
आहारकोकविकल्पः
आहारकोकः नैमित्तिकचिकित्सारूपेण नियमितसोडायाः उत्तमः विकल्पः भवितुम् अर्हति, परन्तु उच्चमाधुर्यसामग्री प्रभावं कर्तुं शक्नोति इन्सुलिन् तथा क्षुधा हार्मोन। मध्यमरूपेण सेवनं महत्त्वपूर्णम् अस्ति।
स्वस्थचिप्स् एण्ड् डिप्स्
आहारचिप्स् इत्यस्य स्थाने न्यूनकैलोरीयुक्तानि विकल्पानि अधिकप्रोटीनसामग्रीयुक्तानि च विचारयन्तु। ककड़ीभिः सह दधि-डुबकी अथवा गाजरेण सह हम्मस् महान् विकल्पाः सन्ति ये आवश्यकानि पोषकाणि प्रदास्यन्ति तथा च क्षुधां नियन्त्रयितुं साहाय्यं कुर्वन्ति।
प्रोटीन-समृद्धविकल्पाः
प्रोटीन-पट्टिकायाः स्थाने निर्मितानाम् सट्टू-चास् इत्यादीनां प्राकृतिकविकल्पानां विषये विचारयन्तु लम्बितदधिना सह, यत् उत्तमं प्रोटीनसामग्री, तन्तुं, लैक्टिक अम्लं च प्रदाति, समग्रकल्याणं हार्मोनसन्तुलनं च प्रवर्धयति।
मध्यमता मुख्यम्
कैलोरी-अति-सेवनं प्रायः प्राथमिककारणं भवति अनेक चयापचयरोगाणां । मुख्यतया प्राकृतिकं, समग्रं आहारं लप्य एतेषां आहारानाम् आनन्दं मितव्ययेन कुर्वन्तु ।