किचन फ्लेवर फिएस्टा

वजन घटाने हल्दी चाय नुस्खा

वजन घटाने हल्दी चाय नुस्खा

सामग्री

  • २ कप जल
  • १ चम्मच हल्दीचूर्ण
  • १ चम्मच मधु (वैकल्पिक)
  • १ चम्मच निम्बूरसः
  • कृष्णमरिचस्य चुटकी

निर्देशः

मधुरं स्वस्थं च हल्दीचायं निर्मातुं द्वौ क्वाथ्य आरभत कड़ाहीयां जलस्य चषकाः । एकदा जलं रोलिंग फोडं प्राप्नोति तदा एकं चम्मचम् हल्दीचूर्णं योजयन्तु । हल्दी शोथनिवारकगुणानां कृते प्रसिद्धा अस्ति तथा च भवतः वजनक्षययात्रायां विलक्षणं परिवर्तनं भवति।

सुष्ठु मिश्रयित्वा प्रायः १० निमेषान् यावत् उष्णतां स्थापयन्तु। अनेन स्वादाः प्रविष्टाः भवन्ति, हल्दीयाः लाभप्रदगुणाः च जले विलीयन्ते । उष्णतां प्राप्त्वा चायं सूक्ष्मजालछनकस्य उपयोगेन चषके छानयन्तु यत् किमपि अवशेषं दूरीकर्तुं शक्यते ।

अतिरिक्तस्वास्थ्यलाभार्थं कृष्णमरिचस्य एकं चुटकीं योजयन्तु कृष्णमरिचे पाइपेरिन् भवति, यत् हल्दीयां सक्रियद्रव्यस्य करक्यूमिनस्य अवशोषणं वर्धयति । एतत् संयोजनं भवतः शरीरे शोथनिवारकप्रभावं महत्त्वपूर्णतया वर्धयति ।

इष्टे सति माधुर्यस्पर्शार्थं मधुना चम्मचेन चायं मधुरं कृत्वा ताजानिम्बूरसस्य निपीडनेन समाप्तं कुर्वन्तु एतेन न केवलं स्वादः वर्धते अपितु स्फूर्तिदायकं जिंग् अपि योजयति, येन वजनं न्यूनीकर्तुं विषहरणार्थं च इदं सम्यक् पेयं भवति ।

उत्तमस्वादानाम् लाभानाञ्च कृते स्वस्य हल्दीचायस्य उष्णं आनन्दं लभत इदं भवतः दैनन्दिनकार्यक्रमे समावेशयितुं अद्भुतं पेयम् अस्ति, विशेषतः यदि भवान् वजनक्षयस्य विषये ध्यानं ददाति!