वेग खाओ स्वे

सामग्री : ताजानां गृहनिर्मितस्य नारिकेलेः दुग्धस्य (८०० मिलिलीटर प्रायः)
नवीननारिकेलं २ कप
जलं २ कप + ३/४ तमः - १ चषक
विधिः :
नवीननारिकेलं रूक्षतया खण्डयित्वा पिष्टकुम्भे स्थानान्तरयन्तु, जलेन सह, यथाशक्ति सूक्ष्मं पिष्टयन्तु।
| जलं, अधिकतमं नारिकेलेः दुग्धं निष्कासयितुं समानं प्रक्रियां पुनः कुर्वन्तु।भवतः ताजां गृहनिर्मितं नारिकेलेः दुग्धं सज्जं भवति, एतेन भवतः प्रायः ८०० मिलिलीटरं नारिकेलेः दुग्धं प्राप्स्यति खाओ स्वे कर्तुं प्रयोक्तुं पार्श्वे स्थापयन्तु।
सामग्री: सूपस्य कृते
प्याजः २ मध्यम आकारः
लशुन ६-७ लौंग
अदरकं १ इञ्च
हरितमरिच १-२ न.
धनिया काण्ड १ चम्मच
तैल १ चम्मच
चूर्णमसाला:१. हल्दी (हल्दी) चूर्ण २ चम्मच२. लाल मिर्च (लाल मिर्च) चूर्ण २ चम्मच३. धनिया (धनिया) चूर्ण १ चम्मच४. जीरा (जीरा) चूर्णं १ चम्मच
शाका:१. फारसी (फ्रेंच बीन्स) 1⁄2 कप2. गजर (गाजर) 1⁄2 कप3. शिशु मक्का 1⁄2 कप
शाकसञ्चयः / उष्णजलं 750 मि.ली.
गुड (गुड़) 1 चम्मच
स्वादनुसारं लवणं
बेसन ( ग्रामपिष्टम्) १ चम्मच
नारिकेलेः दुग्धं ८०० मिलिलीटर
विधिः-
पिष्टकुम्भे, प्याजं, लशुनं, अदरकं च योजयन्तु , green chillies & coriander stems, अल्पं जलं योजयित्वा सूक्ष्मं पेस्टं कृत्वा पिष्ट्वा.....