किचन फ्लेवर फिएस्टा

वेग खाओ स्वे

वेग खाओ स्वे

सामग्री : ताजानां गृहनिर्मितस्य नारिकेलेः दुग्धस्य (८०० मिलिलीटर प्रायः)

नवीननारिकेलं २ कप

जलं २ कप + ३/४ तमः - १ चषक

विधिः :

नवीननारिकेलं रूक्षतया खण्डयित्वा पिष्टकुम्भे स्थानान्तरयन्तु, जलेन सह, यथाशक्ति सूक्ष्मं पिष्टयन्तु।

| जलं, अधिकतमं नारिकेलेः दुग्धं निष्कासयितुं समानं प्रक्रियां पुनः कुर्वन्तु।

भवतः ताजां गृहनिर्मितं नारिकेलेः दुग्धं सज्जं भवति, एतेन भवतः प्रायः ८०० मिलिलीटरं नारिकेलेः दुग्धं प्राप्स्यति खाओ स्वे कर्तुं प्रयोक्तुं पार्श्वे स्थापयन्तु।

सामग्री: सूपस्य कृते

प्याजः २ मध्यम आकारः

लशुन ६-७ लौंग

अदरकं १ इञ्च

हरितमरिच १-२ न.

धनिया काण्ड १ चम्मच

तैल १ चम्मच

चूर्णमसाला:१. हल्दी (हल्दी) चूर्ण २ चम्मच२. लाल मिर्च (लाल मिर्च) चूर्ण २ चम्मच३. धनिया (धनिया) चूर्ण १ चम्मच४. जीरा (जीरा) चूर्णं १ चम्मच

शाका:१. फारसी (फ्रेंच बीन्स) 1⁄2 कप2. गजर (गाजर) 1⁄2 कप3. शिशु मक्का 1⁄2 कप

शाकसञ्चयः / उष्णजलं 750 मि.ली.

गुड (गुड़) 1 चम्मच

स्वादनुसारं लवणं

बेसन ( ग्रामपिष्टम्) १ चम्मच

नारिकेलेः दुग्धं ८०० मिलिलीटर

विधिः-

पिष्टकुम्भे, प्याजं, लशुनं, अदरकं च योजयन्तु , green chillies & coriander stems, अल्पं जलं योजयित्वा सूक्ष्मं पेस्टं कृत्वा पिष्ट्वा.....