किचन फ्लेवर फिएस्टा

उल्लीपया करम नुस्खा

उल्लीपया करम नुस्खा
| एर्रा करम्, इति मसालेदारः, सुस्वादयुक्तः मसाला यः आलस्येन, डोसा, तण्डुलैः च सह भोक्तुं शक्यते । इयं आन्ध्रशैल्या प्याजचटनी बहुषु गृहेषु मुख्यं भवति, कस्मिन् अपि भोजने स्वादिष्टं किकं योजयति । उल्लीपया करं कर्तुं प्याजं, रक्तमरिचं च तैले यावत् सुपक्वं न भवति तावत् यावत् तप्तं कृत्वा आरभ्यताम् । तान् शीतलं कृत्वा ततः इमली-गुड़-लवणेन सह मिश्रयन्तु यावत् भवन्तः स्निग्धं प्रसारणीयं स्थिरतां न प्राप्नुवन्ति । उल्लीपया करं वायुरोधकपात्रे संग्रह्य सप्ताहद्वयं यावत् शीतलकं स्थापयितुं शक्यते, येन भवतः भोजने सुलभं बहुमुखी च परिवर्तनं भवति ।