किचन फ्लेवर फिएस्टा

बादाम आटा केले पेनकेक्स

बादाम आटा केले पेनकेक्स

बादामस्य पिष्टस्य कदलीफलस्य प्यानकेक्स्

मृदुबादामपिष्टस्य कदलीफलस्य प्यानकेक्स् स्वादेन परिपूर्णाः सन्ति तथा च निर्मातुं सुपर सुलभाः सन्ति। ते स्वाभाविकतया लसः-रहिताः, परिवार-अनुकूलाः, भोजनस्य सज्जतायै च परिपूर्णाः सन्ति । एते लसः-रहिताः प्यानकेक्स् भवतः गृहे सर्वान् सुखी, स्वस्थः भक्षकान् कर्तुं प्रतिज्ञां कुर्वन्ति!

सामग्री

  • 1 कप बादामपिष्टं
  • 3 चम्मच टैपिओका स्टार्च (अथवा गोधूमपिष्टं यदि लसः मुक्तः नास्ति)
  • १.५ चम्मच बेकिंग पाउडर
  • कोषर् लवणस्य चुटकी
  • १/४ कप अमधुर बादामदुग्ध< /li>
  • 1 शुभ अण्ड मुक्त श्रेणी अण्ड
  • 1 चम्मच मेपल सिरप
  • 1 चम्मच वेनिला अर्क
  • 1 कदली (4 औंस), 1/ २ पिष्टं कदली + १/२ कटाहं

निर्देशः

  1. एकस्मिन् विशाले कटोरे बादामपिष्टं, टैपिओकापिष्टं, पाकचूर्णं, लवणं च संयोजयन्तु । मन्दं सर्वाणि अवयवानि हंसेन एकत्र पातयन्तु।
  2. एतस्मिन् एव कटोरे बादामस्य दुग्धं, एकं हैप्पी एग् फ्री रेन्ज अण्डं, मेपल् सिरपं, कदलीफलं, वेनिला अर्कं च संयोजयन्तु।
  3. सर्वं एकत्र पातयन्तु ततः शुष्कसामग्रीषु आर्द्रसामग्रीः योजयित्वा यावत् सर्वं एकत्र न आगच्छति तावत् मन्दं क्षोभयन्तु।
  4. मध्यमं नॉन-स्टिक-कड़ाही मध्यम-तापे तापयित्वा घृतेन वा नारिकेलेन वा लेपयन्तु। १/४ कपं प्यानकेक् पिष्टकं स्कूपं कृत्वा कड़ाहीयां पातयित्वा लघुमध्यमप्रमाणं प्यानकेक् निर्मातव्यम् ।
  5. २-३ निमेषान् यावत् अथवा यावत् किनारेषु फूत्कारः न भवति तावत् यावत् पचन्तु तथा च तलभागः सुवर्णभूरेण न भवति प्लवङ्गं कृत्वा निमेषद्वयं यावत् वा यावत् पचति तावत् पचन्तु। यावत् भवन्तः सर्वं पिष्टकं कार्यं न कुर्वन्ति तावत् पुनः पुनः कुर्वन्तु। सेव + आनन्द !