किचन फ्लेवर फिएस्टा

मसाला पास्ता

मसाला पास्ता

सामग्री :

  • तैल - १ चम्मच
  • घृत - २ चम्मच
  • जीरा (जीरा) - १ चम्मच
  • li>प्याज (प्याज) - २ मध्यम आकार (कटा)
  • अदरक लशुन पेस्ट - १ चम्मच
  • हरि मिर्च (हरित मिर्च) - २-३ न. (कटा)
  • तामातर (टमाटर) - २ मध्यम आकारस्य (कटा)
  • स्वादनुसारं लवणं
  • केचप - २ चम्मच
  • लालः मिर्चचटनी - १ चम्मच
  • कश्मीरी लाल मरिचचूर्ण - १ चम्मच
  • धनिया (धनिया) चूर्ण - १ चम्मच
  • जीरा (जीरा) चूर्ण - १ चम्मच< /li>
  • हल्दी (हल्दी) - १ चम्मच
  • आमचूर (आम्र) चूर्णम् - १ चम्मच
  • एक चुटकी गरम मसाला
  • पेन्ने पास्ता - १. २०० ग्राम (कच्चा)
  • गाजर - १/२ कप (कटा)
  • मधुरं कुक्कुटम् - १/२ कप
  • कैप्सिकम् - १/२ कप (पासाकृतम् )
  • नवीन धनिया लघु मुष्टि

विधिः :

  1. एकं कड़ाही उच्चतापे स्थापयन्तु, तैलं, घृतं & जीरा च योजयन्तु, जीरा क्रैकं कर्तुं ददातु, अधिकं प्याजं, अदरकस्य लशुनस्य पेस्टं, हरितमरिचं च योजयित्वा, यावत् प्याजः अर्धपारदर्शकः न भवति तावत् यावत् क्षोभयन्तु, पचन्तु च।
  2. अतः परं टमाटरं, स्वादेन लवणं च योजयन्तु, उच्चज्वालायाः उपरि 4- 10 यावत् क्षोभयन्तु & पचन्तु। ५ मिनिट्। सर्वं एकत्र पिष्टुं आलू-पिष्टकस्य उपयोगेन मसाला सम्यक् पचन्तु ।
  3. अधुना ज्वालं न्यूनीकृत्य केचप्, रक्तमरिच-चटनी, सर्वाणि चूर्ण-मसालानि च योजयन्तु, मसालानां परिहाराय किञ्चित् जलं योजयन्तु दह्य, सम्यक् क्षोभयित्वा मध्यमज्वालायां २-३ निमेषान् यावत् पचन्तु।
  4. अधुना, कच्चा पास्ता योजयन्तु, पेन्ने पास्ता इत्यस्य उपयोगं करोमि भवन्तः स्वपसन्दस्य किमपि पास्तां उपयोक्तुं शक्नुवन्ति। पास्ता सह गाजरं & मधुरं कुक्कुटं च योजयित्वा, सम्यक् क्षोभयन्तु & मिश्रयन्तु, पर्याप्तं जलं योजयन्तु यत् पास्तां तस्य पृष्ठतः १ से.मी the lid & do stir in intervals to ensure the pasta doesn't stick to the bottom.
  5. ढक्कनं उद्घाट्य पास्तास्य कृतत्वं पश्यन्तु, भवन्तः पास्तास्य पाकसमयं ट्वीक् कर्तुं शक्नुवन्ति पास्तास्य गुणवत्तां च पुटके दत्तं निर्देशं च।
  6. एकदा पास्ता प्रायः पक्वं जातं चेत् मसालाम् अवलोक्य लवणं यथारुचिं समायोजयन्तु।
  7. अधिकं शिमलानि योजयित्वा पचन्तु उच्चज्वालायां २-३ निमेषान् यावत्।
  8. अधुना ज्वालाम् अवनम्य भवतः इच्छया किञ्चित् संसाधितं पनीरं कर्षयन्तु, केनचित् नवनीतैः धनियापत्रैः समाप्तं कुर्वन्तु तथा च केवलं मन्दं हलचलं कुर्वन्तु, भवतः मसालापास्ता सज्जः अस्ति , किञ्चित् पनीरमरिच लशुनरोटिका/टोस्ट् सह उष्णं सेवन्तु।