किचन फ्लेवर फिएस्टा

१८८६ कोका कोला नुस्खा

१८८६ कोका कोला नुस्खा

7X स्वादस्य सामग्रीः :

5 गैल सिरप (0.394 औंस प्रति लीटर) यावत् 2 औंस मर्चेन्डाइज 7X स्वादस्य उपयोगं कुर्वन्तु।

  • 236 एमएल (8 औंस) उच्चम् प्रमाण खाद्य ग्रेड मद्य
  • २० बिन्दुः (०.५g / १ mL) संतरेण तैलः
  • ३० बिन्दुः (०.७५g / १.५ mL) निम्बूतैलः
  • १० बिन्दुः ( ०.२५g / .५ mL) जायफलतैल
  • ५ बिन्दुः (०.१२५g / .२५ mL) धनियातैलः
  • १० बिन्दुः (०.२५g / .५ mL) नेरोलीतैलः (कटुनारङ्गः तैलं सबबेड् कर्तुं शक्यते)
  • १० बिन्दुः (०.२५g / .५ mL) दालचीनी (कैसिया अथवा सच्चा दालचीनी) तैलम्

मूलशर्करा सिरपस्य नुस्खा:< /h2>

FE कोका (कोका का द्रव अर्क) ३ ड्रम् यूएसपी (१०.५ एमएल)। साइट्रिक अम्ल 3 औंस (85g)। कैफीन १ औंस (३० एमएल)। शर्करा ३० # । जलं २.५ गल् । चूनारस २ पिंट (४७३ एमएल)। वेनिला १ औंस (३० एमएल)। कारामेल १.५ औंस वा अधिकं वर्णं कर्तुं।

विधिः :

7X Flavor इत्यस्य सर्वाणि सामग्रीनि एकत्र मिश्रयित्वा एतत् सीलबद्धे शीशके पार्श्वे स्थापयन्तु। जलशर्करां, कारामेलं च विशाले घटे निरन्तरं क्षोभयन्, यावत् शर्करा न विलीयते तावत् तापयन्तु । तापं उद्धृत्य वेनिला, कैफीन, चूर्णरसः, सिट्रिक अम्लं च मिश्रयन्तु । पूर्णतया संयोजितुं क्षोभयन्तु। शर्करा-सिरपे 7X स्वादस्य मापितं परिमाणं योजयन्तु । तदनन्तरं १ भाग सिरपस्य ५ भागजलस्य च अनुपातेन कार्बोनेटेड् जलेन सह मिश्रयन्तु । आनन्दं कुरु !