किचन फ्लेवर फिएस्टा

मटन करी बिहारी स्टाइल

मटन करी बिहारी स्टाइल

सामग्री :

  • मटन
  • प्याजः, सूक्ष्मतया कटितः
  • टमाटरः, सूक्ष्मतया कटितः
  • दधि
  • | >गरम मसाला
  • स्वादनुसारं लवणं
  • तैल

निर्देशः-

1. कड़ाहीयां तैलं तापयित्वा जीरकं योजयन्तु। यावत् ते सिञ्चन्ति तावत् क्षोभयन्तु।

2. सूक्ष्मकटितप्याजं योजयित्वा यावत् सुवर्णवर्णं न भवति तावत् पचन्तु ।

३. अदरक-लशुन-पिष्टं योजयित्वा यावत् कच्चा गन्धः अन्तर्धानं न भवति तावत् पचन्तु ।

४. हल्दी, रक्तमरिचचूर्णं, धनियाचूर्णं, गरम मसाला च योजयन्तु । मन्दतापे एकं निमेषं यावत् पचन्तु।

5. कटितटमाटरं योजयित्वा यावत् तैलं पृथक् न भवति तावत् पचन्तु।

6. मटनखण्डानि, दधि, लवणं च योजयन्तु। मध्यमज्वालायां यावत् तैलं न त्यजति तावत् पचन्तु।

7. आवश्यकतानुसारं जलं योजयित्वा यावत् मटनं कोमलं न भवति तावत् पचन्तु ।

८. सिलेन्ट्रोना अलङ्कृत्य उष्णं सेवयन्तु।