मटन करी बिहारी स्टाइल

सामग्री :
- मटन
- प्याजः, सूक्ष्मतया कटितः
- टमाटरः, सूक्ष्मतया कटितः
- दधि | >गरम मसाला
- स्वादनुसारं लवणं
- तैल
निर्देशः-
1. कड़ाहीयां तैलं तापयित्वा जीरकं योजयन्तु। यावत् ते सिञ्चन्ति तावत् क्षोभयन्तु।
2. सूक्ष्मकटितप्याजं योजयित्वा यावत् सुवर्णवर्णं न भवति तावत् पचन्तु ।
३. अदरक-लशुन-पिष्टं योजयित्वा यावत् कच्चा गन्धः अन्तर्धानं न भवति तावत् पचन्तु ।
४. हल्दी, रक्तमरिचचूर्णं, धनियाचूर्णं, गरम मसाला च योजयन्तु । मन्दतापे एकं निमेषं यावत् पचन्तु।
5. कटितटमाटरं योजयित्वा यावत् तैलं पृथक् न भवति तावत् पचन्तु।
6. मटनखण्डानि, दधि, लवणं च योजयन्तु। मध्यमज्वालायां यावत् तैलं न त्यजति तावत् पचन्तु।
7. आवश्यकतानुसारं जलं योजयित्वा यावत् मटनं कोमलं न भवति तावत् पचन्तु ।
८. सिलेन्ट्रोना अलङ्कृत्य उष्णं सेवयन्तु।