उच्च-प्रोटीन-युक्तं, स्वस्थ-भोजन-प्रिपं सुलभ-व्यञ्जनैः सह

सुलभव्यञ्जनैः सह स्वस्थं उच्चप्रोटीनयुक्तं च भोजनस्य सज्जीकरणं
अस्मिन् विडियोमध्ये अहं भवन्तं दर्शयिष्यामि यत् कथं भोजनस्य सज्जीकरणं स्वस्थं प्रातःभोजनं, मध्याह्नभोजनं, जलपानं, रात्रिभोजनं, मिष्टान्नं च व्यञ्जनानां उपयोगेन भवति यत्... प्रतिदिनं 100G+ प्रोटीनम् प्रदातव्यम्। सर्वं लसः-रहितं, सुलभं, सर्वथा स्वादिष्टं च अस्ति!
नाश्तायाः त्रीणि सेवनानि अन्यस्य सर्वस्य च षट् सेवनानि
अहं प्रातःभोजनस्य त्रीणि सेवनानि षट् सेवनानि च भोजनस्य सज्जीकरणं करोमि मध्याह्नभोजनस्य, जलपानस्य, रात्रिभोजनस्य, मिष्टान्नस्य च ।
नाश्ता : प्यानकेक् (प्रतिसेवायां ३०-३६g प्रोटीनम्)
एतेन प्रायः त्रीणि सेवनानि
भवन्ति सामग्री:
- ६ अण्डानि
- २ १/४ कप न्यूनवसायुक्तं ग्रीकदधि (५ १/२ dl / ५६०g)
- १-२ चम्मच मेपल् सिरप अथवा ब्राउन शर्करा
- १ चम्मच वेनिला अर्क
- १ १/२ कप सर्वोपयोगी लसः-रहित-पिष्ट-मिश्रणं (अथवा गोधूम-पिष्टं यदि कोलियाक्/असहिष्णुः न भवति /IBS रोगी) (३ १/२ dl)
- १ चम्मच बेकिंग पाउडर
दिशा:
- < li>आर्द्रसामग्रीः एकत्र मिश्रयन्तु
- शुष्कं सामग्रीं योजयित्वा यावत् संयोजितं न भवति तावत् क्षोभयन्तु
- प्रत्येकपार्श्वे कतिपयानि निमेषाणि यावत् अ-अस्थि-कड़ाहीयां पचन्तु
- वायुरोधकपात्रेषु फ्रिजमध्ये संग्रहयन्तु। सूक्ष्मतरङ्गे पुनः तापयन्तु। जामुनैः सह परोक्ष्यताम्, उदाहरणार्थं
मध्याह्नभोजनम् : मलाईयुक्तः कुक्कुटस्य सलादः (प्रतिसेवायां ३२g प्रोटीनम्)
एतेन प्रायः षट् सेवनं भवति
सामग्री :
- २८ औंस । / ८००ग्रं कुक्कुटस्तनम्, खण्डितं
- ६ गाजरं, खण्डितं
- १ १/२ ककड़ी
- ३ चषकं रक्तद्राक्षाफलं (४५०g)
- हरितानि मिश्रयन्ति
- ४ हरितप्याजं, हरितभागाः कटिताः
परिधानं:
३/४ कप ग्रीकदधि ( १८० मिलिलीटर / १९०g)
३ चम्मच हल्के मेयो
२ चम्मच डिजोन् सर्षप
लवणस्य चुटकी
चुटकी मरिचस्य खण्डस्य | >
SNACK: Smoked Salmon Tortilla Roll Ups (प्रति सेवायां 11g प्रोटीनम्)
सामग्री
एतेन प्रायः षट् सेवनं भवति
- ६ टोर्टिला (मया व्रीहि टोर्टिला प्रयुक्तम्)
- १०.५ औंस । / ३००g शीतधूम्रितसाल्मन
- कलस्य चुटकी, स्वादार्थं
दिशा:
- उपरि... क्रीमचीज, साल्मन, केले च सह टोर्टिला। तत् कठिनतया रोल कुर्वन्तु। खण्डेषु छित्त्वा, फ्रिजमध्ये वायु-अवरोधित-पात्रे संग्रहयन्तु
- टोर्टिला एकदिनस्य अनन्तरं किञ्चित् सिक्तं भवितुम् अर्हति, अतः यदि भवतः समयः अस्ति तर्हि अहं प्रातःकाले एतानि प्रिपिंग् कर्तुं अनुशंसयामि यतः ते केवलं सज्जाः सन्ति कतिपयनिमेषाः
रात्रिभोजः : पनीरयुक्तः भृष्टः लालमरिचः पास्ता (प्रतिसेवनं २८g प्रोटीनम्)
सामग्री: ६ सेवनार्थं
- १७.५ औंस। / ५०० ग्राम मसूर/चना पास्ता
- १ १/२ कप न्यूनवसायुक्तं कुटीरपनीरं (३००ग्रं) < li>12 औंस। / ३५०g भृष्टानि रक्तमरिचानि, निष्कासितानि
- १/३ कपं खण्डितं पार्मेसनं (प्रायः ४०g)
- ४ हरितप्याजाः, हरितभागाः कटिताः
- मुष्टिभ्यां नवीनतुलसी
- १ चम्मच अजवायन
- १ चम्मच पपरीका मसाला
- १ चम्मच मरिचस्य खण्डः
- लवणस्य वा मरिचस्य वा चुटकी
- १/२ कप दुग्धं पसन्दं (१२० मि.ली.)
चटनीकृते :
दिशा:
- पास्तां पचन्तु < li>तथा यावत् चटनीयाः सर्वाणि सामग्रीनि ब्लेण्डरे योजयित्वा मलाईयुक्तं यावत् मिश्रयन्तु
- चटनीं पास्ता सह मिश्रयन्तु
- फ्रिजमध्ये वायुरोधकपात्रे संग्रहयन्तु< /li>
मिष्टान्नम् : रास्पबेरी जमे दधि पॉप्स् (प्रति सेवायां २ ग्राम प्रोटीनम्)
सामग्री: षट् सेवानां कृते
- < li>१ कप रास्पबेरी (१३०g)
- १ कप (लैक्टोज-रहित) पूर्णवसायुक्तं ग्रीकदधि (२४० मि.ली. / २५०g)
- १-२ चम्मच मेपल् सिरपं मधु वा
- li>
दिशा:
- सर्वं सामग्रीं एकत्र मिश्रयन्तु
- चम्मचेन पोप्सिकल-सांचेषु
- प्रायः ४ घण्टाः यावत् फ्रीजरे सेट् कुर्वन्तु। सांचेभ्यः पोप्स् निष्कासयन्तु
- फ्रीजरे वायुरोधकपात्रे संग्रहयन्तु