उच्च प्रोटीन सलाद नुस्खा

शाकानि, मसूराणि, दालानि, मसालाः च अद्वितीयस्वादयुक्तेन चटनीभिः सह। सलाद-व्यञ्जनानि वा भोजनानि सामान्यतया उद्देश्य-आधारित-व्यञ्जनानि सन्ति, तेषां सेवनं नियमित-भोजनस्य विकल्परूपेण दृढ-प्रेरणया भवति । एते प्रोटीनयुक्ताः सलादाः अपि अकारणं सेवितुं शक्यन्ते तथा च सन्तुलितं भोजनं कर्तुं सर्वाणि आवश्यकानि पोषकाणि पूरकाणि च प्राप्यन्ते ।