Tinda Sabzi - भारतीय लौकी नुस्खा

सामग्री
- सेबस्य लौकी (तिण्डा) - ५००g
- प्याज - २ मध्यमं, सूक्ष्मतया कटितम्
- टमाटर - २ मध्यमं, सूक्ष्मतया कटितम्< /li>
- हरिद्रा मिर्च - २, चीर
- अदरक-लशुन पेस्ट - १ चम्मच
- हल्दी चूर्ण - १/२ चम्मच
- धनिया चूर्ण - १. १ चम्मच
- लालमरिचचूर्णम् - १/२ चम्मच
- गरम मसालाचूर्णम् - १/२ चम्मच
- लवणम् - स्वादेन
- सर्षपतैलम् - २ चम्मच
- नवीन धनिया - अलङ्कारार्थं
नुस्खा
- लौकीं प्रक्षाल्य छिलन्तु, ततः किलरूपेण खण्डयन्तु अथवा खण्डाः।
- कड़ाहीयां तैलं तापयित्वा कटितप्याजं योजयित्वा यावत् ते सुवर्णभूरेण न भवन्ति तावत् पचन्तु।
- अदरक-लशुन-पिष्टं, हरित-मरिचं च योजयित्वा, यावत्... कच्चा गन्धः गच्छति।
- अनन्तरं टमाटरं योजयित्वा यावत् मृदु न भवति तावत् पचन्तु।
- अधुना हल्दीचूर्णं, धनियाचूर्णं, रक्तमरिचचूर्णं, गरम मसाला, लवणं च योजयन्तु . सम्यक् मिश्रयित्वा कतिपयानि निमेषाणि यावत् पचन्तु।
- अन्ततः सेबस्य खण्डान् योजयित्वा मसालेन सह सम्यक् लेपयन्तु, जलस्य एकं स्प्लैशं योजयित्वा आच्छादयन्तु, यावत् कोमलाः न भवन्ति तावत् पचन्तु।
- नवीन धनियाभिः अलङ्कृत्य रोटीभिः तण्डुलैः वा उष्णं सेवन्तु ।