धन्यवाद तुर्की भरवां एम्पानाडास

सामग्री
- इति
- २ चषकं पक्वं, खण्डितं टर्की
- १ कप क्रीमचीज, मृदुकृत
- १ कपः खण्डितः पनीरः (चेडरः अथवा मॉन्टेरी जैक्)
- १ चषकं खण्डितं घण्टामरिच
- १/२ चम्मच लशुनचूर्णं
- १/२ चम्मच प्याजचूर्णं
- १ चम्मच लवणं
- १/२ चम्मच कृष्णमरिच
- २ चषकं सर्वोपयोगिकं पिष्टं
- १/२ चषकमलवणं घृतं, द्रवितं
- १ अण्डम् (अण्डप्रक्षालनाय)
- शाकतैलं (भर्जनार्थं)
निर्देशः
इति- इति
- एकस्मिन् विशाले मिश्रणकटोरे खण्डितं टर्की, क्रीमचीज, खण्डितं पनीरं, खण्डितं घण्टामरिचं, लशुनचूर्णं, प्याजचूर्णं, लवणं, कृष्णमरिचं च संयोजयन्तु यावत् सुसंयोगं न भवति तावत् मिश्रयन्तु।
- पृथक् कटोरे पिष्टं द्रवितं घृतं च यावत् पिष्टं न भवति तावत् मिश्रयन्तु । पिष्टं पिष्टं यावत् स्निग्धं न भवति तावत् पिष्टं कुर्वन्तु ।
- पिष्टिकां प्रायः १/८ इञ्च् स्थूलतां यावत् आवर्त्य वृत्तेषु (प्रायः ४ इञ्च् व्यासः) छित्त्वा ।
- प्रत्येकस्य पिष्टवृत्तस्य अर्धभागे टर्कीमिश्रणस्य एकं चम्मचम् स्थापयन्तु। पिष्टं कृत्वा अर्धचन्द्राकारं कृत्वा हंसेन निपीड्य किनारेषु सीलं कुर्वन्तु ।
- एकस्मिन् विशाले कड़ाहीयां शाकतैलं मध्यमतापे तापयन्तु। एम्पानाडाः उभयतः सुवर्णभूरेण यावत् भर्जयन्तु, प्रतिपार्श्वे प्रायः ३-४ निमेषाः । कागदतौल्येषु निष्कास्य निष्कासनं कुर्वन्तु।
- स्वस्थतरविकल्पाय एम्पानाडास् ३७५°F (१९०°C) तापमाने २०-२५ निमेषपर्यन्तं वा सुवर्णवर्णपर्यन्तं सेकयन्तु ।
- उष्णं परोक्ष्यताम्, अपि च स्वस्य धन्यवाददिवसस्य टर्की-पूरित-एम्पानाडा-भोजनस्य आनन्दं लभत!