किचन फ्लेवर फिएस्टा

धन्यवाद तुर्की भरवां एम्पानाडास

धन्यवाद तुर्की भरवां एम्पानाडास

सामग्री

    इति
  • २ चषकं पक्वं, खण्डितं टर्की
  • १ कप क्रीमचीज, मृदुकृत
  • १ कपः खण्डितः पनीरः (चेडरः अथवा मॉन्टेरी जैक्)
  • १ चषकं खण्डितं घण्टामरिच
  • १/२ चम्मच लशुनचूर्णं
  • १/२ चम्मच प्याजचूर्णं
  • १ चम्मच लवणं
  • १/२ चम्मच कृष्णमरिच
  • २ चषकं सर्वोपयोगिकं पिष्टं
  • १/२ चषकमलवणं घृतं, द्रवितं
  • १ अण्डम् (अण्डप्रक्षालनाय)
  • शाकतैलं (भर्जनार्थं)
इति

निर्देशः

इति
    इति
  1. एकस्मिन् विशाले मिश्रणकटोरे खण्डितं टर्की, क्रीमचीज, खण्डितं पनीरं, खण्डितं घण्टामरिचं, लशुनचूर्णं, प्याजचूर्णं, लवणं, कृष्णमरिचं च संयोजयन्तु यावत् सुसंयोगं न भवति तावत् मिश्रयन्तु।
  2. पृथक् कटोरे पिष्टं द्रवितं घृतं च यावत् पिष्टं न भवति तावत् मिश्रयन्तु । पिष्टं पिष्टं यावत् स्निग्धं न भवति तावत् पिष्टं कुर्वन्तु ।
  3. पिष्टिकां प्रायः १/८ इञ्च् स्थूलतां यावत् आवर्त्य वृत्तेषु (प्रायः ४ इञ्च् व्यासः) छित्त्वा ।
  4. प्रत्येकस्य पिष्टवृत्तस्य अर्धभागे टर्कीमिश्रणस्य एकं चम्मचम् स्थापयन्तु। पिष्टं कृत्वा अर्धचन्द्राकारं कृत्वा हंसेन निपीड्य किनारेषु सीलं कुर्वन्तु ।
  5. एकस्मिन् विशाले कड़ाहीयां शाकतैलं मध्यमतापे तापयन्तु। एम्पानाडाः उभयतः सुवर्णभूरेण यावत् भर्जयन्तु, प्रतिपार्श्वे प्रायः ३-४ निमेषाः । कागदतौल्येषु निष्कास्य निष्कासनं कुर्वन्तु।
  6. स्वस्थतरविकल्पाय एम्पानाडास् ३७५°F (१९०°C) तापमाने २०-२५ निमेषपर्यन्तं वा सुवर्णवर्णपर्यन्तं सेकयन्तु ।
  7. उष्णं परोक्ष्यताम्, अपि च स्वस्य धन्यवाददिवसस्य टर्की-पूरित-एम्पानाडा-भोजनस्य आनन्दं लभत!
इति