दूध वाली सेवियां रेसिपी

उपकरणम् :
- जलम् ३ कप
- रङ्गयुक्तं वर्मिसेली ८०g (१ कप)
- दूध (दुग्ध) १. १ & 1⁄2 लीटर
- बदम (बादाम) कटितम् २ चम्मच
- पिस्ता (पिस्ता) कटितम् २ चम्मच
- कस्टर्ड चूर्ण वेनिला स्वादः ३ चम्मचः अथवा आवश्यकतानुसारम्
- li>
- दूध (दुग्ध) 1⁄4 कप
- घनीभूतं दुग्धं 1 कपं वा स्वादु
- पिस्ता (पिस्ता) सिक्तं, छिलितं & खण्डितं 1 चम्मच
- बदम (बादाम) भिजितं & कटितम् १ चम्मच
- पिस्ता (पिस्ता) कटितम्
- बदम (बादाम) कटितम्
दिशा:< /strong>
- कड़ाहीयां जलं योजयित्वा उबालितुं आनयन्तु।
- रङ्गयुक्तं वर्मिसेली योजयित्वा सम्यक् मिश्रयन्तु & मध्यमज्वालायां यावत् न भवति (६-८ निमेषाः) तावत् उबालयन्तु ), छानयित्वा ततः जलेन प्रक्षाल्य पार्श्वे स्थापयन्तु।
- घटे दुग्धं योजयित्वा उबालितुं आनयन्तु।बादाम, पिस्ता च योजयित्वा सम्यक् मिश्रयन्तु।
- लघु कटोरे, कस्टर्ड चूर्णं, दुग्धं योजयित्वा सम्यक् मिश्रयन्तु।उष्णदुग्धे विलीनं कस्टर्डचूर्णं योजयित्वा सम्यक् मिश्रयन्तु & मध्यमज्वाले यावत् घनीभूतं न भवति (२-३ निमेषाः) तावत् पचन्तु।
- उष्णवर्णीयं वर्मिसेली योजयित्वा सम्यक् मिश्रयन्तु & पचन्तु न्यूनज्वालायां १-२ निमेषान् यावत्।
- निरंतरं मिश्रणं कुर्वन् कक्षतापमाने शीतलं भवतु।
- घनीभूतं दुग्धं, पिस्ता, बादामं योजयन्तु & सम्यक् मिश्रयन्तु।
- पिस्ता, बादाम सह अलङ्कृत्य & शीतलं परोक्ष्यताम्!