दलिया पेनकेक्स

- १ चषकं लुलितं व्रीहि
- १ चषकं अमधुरं बादामदुग्धं
- २ अण्डानि
- १ चम्मच नारिकेले, द्रवितं
- १ चम्मच वेनिला अर्क
- १ चम्मच मेपल् सिरप
- २/३ कप व्रीहिपिष्ट
- २ चम्मच बेकिंग पाउडर
- १/२ चम्मच समुद्रलवण
- १ चम्मच दालचीनी
- १/३ चम्मच कटितपेकन
लुलितव्रीहिः बादामदुग्धं च एकत्र विशाले कटोरे संयोजयन्तु व्रीहिः मृदुतां प्राप्तुं १० निमेषान् यावत् तिष्ठतु।
व्रीहिषु नारिकेलतैलं, अण्डानि, मेपलसिरपं च योजयित्वा संयोजयितुं क्षोभयन्तु । व्रीहिपिष्टं, बेकिंग पाउडरं, दालचीनी च योजयित्वा केवलं संयोजितं यावत् क्षोभयन्तु; अति-मिश्रणं मा कुरुत। मन्दं पेकान्-मध्ये गुञ्जयन्तु ।
मध्यम-उच्च-तापे एकं नॉनस्टिक-कड़ाही तापयित्वा किञ्चित् अतिरिक्तं नारिकेलेन (अथवा यत्किमपि रोचते) स्नेहयन्तु । १/४ कपं पिष्टकं स्कूपं कृत्वा कड़ाहीयां पातयित्वा लघुप्रमाणस्य प्यानकेक्स् निर्मातुम् (मम एकैकं ३-४ पाकं कर्तुं रोचते)
यावत् पचन्तु यावत् भवन्तः तस्य उपरि लघुबुद्बुदाः न दृश्यन्ते प्यानकेक्स् तथा तलभागाः सुवर्णभूरेण भवन्ति, प्रायः २ तः ३ निमेषाः । प्यानकेक् प्लवन्तु, यावत् परः पार्श्वे सुवर्णवर्णः न भवति तावत् पचन्तु, २ तः ३ निमेषाः अधिकं ।
प्यान्केक् उष्ण-ओवन-मध्ये वा विलम्बेन वा स्थानान्तरयन्तु, यावत् सर्वं पिष्टकं न प्रयुक्तं तावत् पुनः पुनः कुर्वन्तु सेवन्तु आनन्दं च कुर्वन्तु!
एतत् नुस्खं शतप्रतिशतम् वनस्पति-आधारितं शाकाहारी च कर्तुम् इच्छति वा? अण्डानां स्थाने एकं सनं वा चिया अण्डं वा स्वैपं कुर्वन्तु।
हल-इन्-इन्-सहितं किञ्चित् मज्जन्तु! लघुचॉकलेटचिप्स्, अखरोट्स्, पासाकृतसेबं, नाशपाती, अथवा ब्लूबेरी इत्यादीनां प्रयोगं कुर्वन्तु । स्वकीयं कुरुत।
भोजनस्य सज्जतायै एतत् नुस्खं कर्तुम् इच्छति वा? सुलभ-पीसी ! केवलं प्यानकेक्स् वायुरोधकपात्रे संग्रह्य पञ्चदिनानि यावत् फ्रिजमध्ये पोप् कुर्वन्तु। भवन्तः तान् ३ मासान् यावत् अपि जमयितुं शक्नुवन्ति।