दाल मसूर नुस्खा

दाल मसूर नुस्खायाः सामग्रीः :
- इति
- १ कप मसूर दाल (लाल मसूर)
- ३ चषकजल
- १ चम्मच लवणं
- १/२ चम्मच हल्दी
- १ मध्यमं प्याजं (कटा)
- १ मध्यम टमाटर (कटा)
- ४-५ हरितमरिचाः (कटा)
- १/२ चषकं नवीनं धनिया (कटा)
दाल मसूर:
ं टेम्पर् कर्तुं- इति
- २ चम्मच घृतम् (स्पष्टं घृतम्) / तैलम्
- १ चम्मच जीरा
- पिञ्चः असफेतिदा इति
नुस्खा : दालं प्रक्षाल्य २०-३० निमेषान् यावत् भिजन्तु। गभीरे कड़ाहीयां जलं, निष्कासितं दालं, लवणं, हल्दी, प्याजं, टमाटरं, हरितमरिचं च योजयन्तु । मिश्रयित्वा २०-२५ निमेषान् यावत् आच्छादितं कृत्वा पचन्तु। टेम्परिंग् कृते घृतं तापयित्वा जीरकं असफेतिदा च योजयन्तु। दालस्य पक्वस्य अनन्तरं उपरि ताजा धनिया सह टेम्परिंग् योजयन्तु। तण्डुलेन सह नानेन वा उष्णं सेवयेत्।