भूमध्यसागरीय मुर्गी नुस्खा

सामग्री :
- कुक्कुटस्तन
- एन्कोवी
- अतिरिक्त कुमारी जैतुनतैल
- लशुन
- मरिच
- चेरी टमाटर
- जैतून
भूमध्यसागरीयकुक्कुटस्य एषः नुस्खा न केवलं स्वादिष्टः अपितु स्वास्थ्यलाभैः अपि परिपूर्णः अस्ति इदं एक-पैन-भोजनं यत् केवलं २० निमेषेषु सज्जं भवति, येन व्यस्तसप्ताहरात्रौ इदं परिपूर्णं भवति । केचन एन्कोवीज-प्रयोगे संकोचम् अनुभवन्ति, परन्तु ते व्यञ्जने बहु योगदानं ददति, मत्स्यस्वादं न कृत्वा सूक्ष्मं उमामी-स्वादं योजयन्ति । कुक्कुटस्य स्तनौ मांसपेशीनां वृद्ध्यर्थं मरम्मताय च प्रोटीनम् अयच्छति, यदा तु अतिरिक्त-कन्या-जैतून-तैलं हृदय-स्वास्थ्यकर-एक-असंतृप्तवसाभिः समृद्धम् अस्ति लशुनम्, मरिचः च न केवलं व्यञ्जनं स्वादिष्टं करोति अपितु कीटाणुविरुद्धं युद्धं कर्तुं, शोथं न्यूनीकर्तुं च सहायकं भवति, रक्तचापं कोलेस्टेरोल् च लाभं प्राप्नोति । चेरी टमाटरः, जैतुनः च विटामिनं, एण्टीऑक्सिडेण्ट्, उत्तमं वसा च ददाति । समग्रतया एतत् भूमध्यसागरीयकुक्कुटस्य नुस्खा द्रुतं, सुलभं, स्वादिष्टं, अविश्वसनीयतया च भवतः कृते उत्तमम् अस्ति।