गोटली मुखवासः

सामग्री : - आमबीजं, सौंफबीजं, तिलं, कैरोमबीजं, जीरां, अजवाइनं, शर्करा च। गोटली मुखवाः पारम्परिकः भारतीयः मुख-ताजगीकः अस्ति यस्य निर्माणं सुलभं भवति, मधुरं च तीक्ष्णं च स्वादं भवति । सज्जतायै आम्रबीजानां बाह्यशंखं निष्कास्य ततः शुष्कं भर्जयित्वा आरभ्यताम् । तदनन्तरं शेषं सामग्रीं योजयित्वा सम्यक् मिश्रयन्तु । अन्तिमः उत्पादः स्वादिष्टः कुरकुरः च मुखः अस्ति यः दीर्घकालं यावत् संग्रहीतुं शक्यते । गृहे निर्मितस्य गोटलीमुखस्य स्वादं भोजयन्तु यत् स्वस्थं स्वादिष्टं च भवति।