किचन फ्लेवर फिएस्टा

गोमांस टिक्का बोटी नुस्खा

गोमांस टिक्का बोटी नुस्खा

सामग्री :

  • गोमांस
  • दधि
  • मसाला
  • तैल

गोमांसस्य टिक्का बोटी इति मरिचयुक्तं गोमांसं, दधिं, सुगन्धितमसालानां च मिश्रणं कृत्वा निर्मितं स्वादिष्टं स्वादिष्टं च व्यञ्जनं । इदं पाकिस्तानी-भारतीयं लोकप्रियं नुस्खं यत् प्रायः जलपानरूपेण वा आहारपदार्थरूपेण वा भोज्यते । गोमांसं दधिमसालमिश्रेण मरिच्यते, ततः सिद्धतां यावत् ग्रिल कृत्वा कोमलं सुस्वादयुक्तं मांसं भवति । ग्रिल-करणात् धूमकेतुः, ज्वलितः च स्वादः व्यञ्जने अद्भुतं गभीरताम् अयच्छति, येन बारबेक्यू-समागमयोः प्रियं भवति । मुखस्य तृप्तिकारकस्य भोजनस्य कृते नान-पुदीना-चटनी-सहितं गोमांस-टिक्का-बोटि-भोजनं कुर्वन्तु ।