किचन फ्लेवर फिएस्टा

दाल कचौरी सह आलू कि तरकारी

दाल कचौरी सह आलू कि तरकारी

दाल कचोरी इत्यस्य सामग्रीः

    इति
  • १ चषकं विभक्तं पीतं मसूरं (दालं), २ घण्टां यावत् सिक्तं
  • २ चषकं सर्वोपयोगिपिष्टं (मैदा)
  • २ मध्यमालू, क्वाथं पिष्टं च
  • १ चम्मच जीरा
  • १ चम्मच हल्दीचूर्णं
  • १ चम्मचं रक्तमरिचचूर्णं
  • लवणं स्वादु
  • इति
  • भर्जनार्थं तैलम्
इति

निर्देशः

इति
    इति
  1. पूरणं सज्जीकृत्य आरभत। सिक्तं मसूरं निष्कास्य स्थूलपिष्टं कृत्वा पिष्टव्यम् ।
  2. कड़ाहीयां किञ्चित् तैलं तापयित्वा जीरकं योजयन्तु। एकदा ते स्फुटन्ति तदा ग्राउण्ड् मसूरं, हल्दीचूर्णं, रक्तमरिचचूर्णं, लवणं च योजयन्तु । यावत् मिश्रणं शुष्कं न भवति तावत् पचन्तु। शीतलं कर्तुं पार्श्वे स्थापयतु।
  3. मिश्रणकटोरे सर्वोपयोगिकपिष्टं लवणस्य च चुटकीं च संयोजयेत् । क्रमेण जलं योजयित्वा मृदुपिष्टं कृत्वा पिष्टं कुर्वन्तु। आच्छादयित्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
  4. पिष्टं लघुगोलेषु विभज्यताम्। प्रत्येकं कन्दुकं लघुचक्रं कृत्वा रोल कुर्वन्तु। मसूरमिश्रस्य चम्मचं केन्द्रे स्थापयतु।
  5. पूरणस्य उपरि किनारेषु गुञ्जयित्वा सम्यक् सील कृत्वा कन्दुकं निर्मातुम्। मन्दं समतलं कुरुत।
  6. गभीरं भर्जनार्थं कड़ाहीयां तैलं तापयन्तु। मध्यमतापे कचोरीः यावत् सुवर्णभूरेण कुरकुरेण च भर्जयेत्।
  7. आलूकरिणां कृते अन्यस्मिन् कड़ाहीयां तैलं तापयित्वा क्वाथं पिष्टं च आलूं योजयित्वा स्वरुचिनुसारं लवणं मसाला च मसाला कुर्वन्तु । प्रायः ५ निमेषान् यावत् पचन्तु।
  8. उष्णं दाल कचोरीं आलू कि तरकारी सह स्वादिष्टं भोजनार्थं सेवयेत्।
इति