दाल कचौरी सह आलू कि तरकारी

दाल कचोरी इत्यस्य सामग्रीः
- इति
- १ चषकं विभक्तं पीतं मसूरं (दालं), २ घण्टां यावत् सिक्तं
- २ चषकं सर्वोपयोगिपिष्टं (मैदा)
- २ मध्यमालू, क्वाथं पिष्टं च
- १ चम्मच जीरा
- १ चम्मच हल्दीचूर्णं
- १ चम्मचं रक्तमरिचचूर्णं
- लवणं स्वादु इति
- भर्जनार्थं तैलम्
निर्देशः
इति- इति
- पूरणं सज्जीकृत्य आरभत। सिक्तं मसूरं निष्कास्य स्थूलपिष्टं कृत्वा पिष्टव्यम् ।
- कड़ाहीयां किञ्चित् तैलं तापयित्वा जीरकं योजयन्तु। एकदा ते स्फुटन्ति तदा ग्राउण्ड् मसूरं, हल्दीचूर्णं, रक्तमरिचचूर्णं, लवणं च योजयन्तु । यावत् मिश्रणं शुष्कं न भवति तावत् पचन्तु। शीतलं कर्तुं पार्श्वे स्थापयतु।
- मिश्रणकटोरे सर्वोपयोगिकपिष्टं लवणस्य च चुटकीं च संयोजयेत् । क्रमेण जलं योजयित्वा मृदुपिष्टं कृत्वा पिष्टं कुर्वन्तु। आच्छादयित्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
- पिष्टं लघुगोलेषु विभज्यताम्। प्रत्येकं कन्दुकं लघुचक्रं कृत्वा रोल कुर्वन्तु। मसूरमिश्रस्य चम्मचं केन्द्रे स्थापयतु।
- पूरणस्य उपरि किनारेषु गुञ्जयित्वा सम्यक् सील कृत्वा कन्दुकं निर्मातुम्। मन्दं समतलं कुरुत।
- गभीरं भर्जनार्थं कड़ाहीयां तैलं तापयन्तु। मध्यमतापे कचोरीः यावत् सुवर्णभूरेण कुरकुरेण च भर्जयेत्।
- आलूकरिणां कृते अन्यस्मिन् कड़ाहीयां तैलं तापयित्वा क्वाथं पिष्टं च आलूं योजयित्वा स्वरुचिनुसारं लवणं मसाला च मसाला कुर्वन्तु । प्रायः ५ निमेषान् यावत् पचन्तु।
- उष्णं दाल कचोरीं आलू कि तरकारी सह स्वादिष्टं भोजनार्थं सेवयेत्।