किचन फ्लेवर फिएस्टा

भरवां पोर्क चॉप्स

भरवां पोर्क चॉप्स

सामग्री

  • 4 स्थूलशूकरमांसचॉप्स्
  • 1 कप रोटिकानां खण्डाः
  • 1/2 कपः कसितम् पार्मेसनचीज
  • १/२ चषकं कटितं पालकं (नवं वा जमेन वा)
  • २ लवङ्गं लशुनं, कीटं
  • १ चम्मच प्याजचूर्णं
  • स्वादनुसारं लवणं मरिचं च
  • पाकार्थं जैतुनतैलं
  • १ कप कुक्कुटस्य शोषः

निर्देशः

  1. भवतः ओवनं ३७५°F (१९०°) यावत् पूर्वं तापयन्तु ग).
  2. एकस्मिन् मिश्रणकटोरे ब्रेड्-क्रम्ब्स्, पार्मेसन-पनीरं, कटितं पालकं, कीटं लशुनं, प्याजचूर्णं, लवणं, मरिचं च संयोजयन्तु । यावत् समानरूपेण संयोजितं न भवति तावत् सम्यक् मिश्रयन्तु।
  3. प्रत्येकं शूकरमांसस्य खण्डे पार्श्वे क्षैतिजरूपेण छित्त्वा जेबं कुर्वन्तु। प्रत्येकं चॉपं मिश्रणेन सह उदारतया पूरयन्तु।
  4. ओवन-सुरक्षित-कड़ाहीयां मध्यम-तापे जैतुन-तैलं तापयन्तु । पूरितानि शूकरमांसचॉप्स् प्रत्येकं पार्श्वे प्रायः ३-४ निमेषान् यावत् सुवर्णभूरेण यावत् सेवन्तु ।
  5. कुक्कुटस्य शोषं कड़ाहीयां योजयन्तु, ततः आच्छादयित्वा पूर्वतापित-ओवन-मध्ये स्थानान्तरयन्तु प्रायः २५-३० निमेषान् यावत् अथवा यावत् शूकरमांसस्य माध्यमेन पक्त्वा १४५°F (६३°C) आन्तरिकतापमानं न प्राप्नोति तावत् यावत् सेकयन्तु ।
  6. ओवनतः निष्कास्य, शूकरमांसस्य चॉप्स् कतिपयानि निमेषाणि यावत् विश्रामं कुर्वन्तु सेवनात् पूर्वं । भवतः स्वादिष्टं भरणं शूकरमांसस्य चॉप्सस्य आनन्दं लभत!