किचन फ्लेवर फिएस्टा

गोभी अण्डा च आनन्दः

गोभी अण्डा च आनन्दः

सामग्री

  • गोभी : 1 कप
  • गाजर : 1/2 कप
  • अण्ड : 2 Pc
  • प्याज : 2 Pc
  • तैल: भर्जनार्थं

निर्देशः

  1. गोभीं गाजरं च लघुखण्डेषु खण्डयित्वा आरभत।
  2. प्याजान् सूक्ष्मतया पासान् कृत्वा ।
  3. कड़ाहीयां मध्यमतापे किञ्चित् तैलं तापयन्तु ।
  4. प्याजं खण्डितं कृत्वा यावत् अर्धपारदर्शकं न भवति तावत् तप्तं कुर्वन्तु ।
  5. ततः कटितं गोभीं गाजरं च समावेशयित्वा यावत् ते मृदु न भवन्ति तावत् पचन्तु ।
  6. कटोरे अण्डानि ताडयित्वा लवणेन कृष्णमरिचेन च मसाला कुर्वन्तु ।
  7. ताडितानि पातयन्तु अण्डानि कड़ाहीयां तप्तशाकानां उपरि।
  8. यावत् अण्डानि पूर्णतया सेट् न भवन्ति तावत् पचन्तु, ततः उष्णं सेवन्तु।

भोजनस्य आनन्दं लभत!

इदं द्रुतं स्वादिष्टं च गोभी-अण्ड-आनन्दनं प्रातःभोजार्थं वा हल्के रात्रिभोजार्थं वा परिपूर्णम् अस्ति । इदं सरलं, आरोग्यकरं, स्वादेन च परिपूर्णम् अस्ति!