किचन फ्लेवर फिएस्टा

सुपरफूड स्मूदी कटोरा

सुपरफूड स्मूदी कटोरा

सामग्री

    इति
  • १ पक्वं कदली
  • १ चषकं पालकपत्राणि
  • १/२ चषकं बादामदुग्धं (अथवा भवतः प्रियं वनस्पतियुक्तं क्षीरं)
  • १ चम्मच नीलवर्णीयं स्पिरुलिनाचूर्णं
  • १ चम्मच क्लोरेला चूर्ण
  • १ स्कूप वनस्पति आधारित प्रोटीन चूर्ण
  • १/२ चषकं जमेन आम्रखण्डानि
  • १/४ कप ब्लूबेरी (टॉपिंग् कृते)
  • मुष्टिभ्यां ग्रेनोला (टॉपिंग् कृते)
  • नवीनपुदीनापत्राणि (अलङ्कारार्थं)
इति

निर्देशः

इति
    इति
  1. एकस्मिन् मिश्रके कदलीफलं, पालकपत्राणि, बादामदुग्धं, नीलवर्णीयं स्पाइरुलिनाचूर्णं, क्लोरेलाचूर्णं, वनस्पति-आधारितं प्रोटीनचूर्णं, जमेन आम्रस्य खण्डान् च संयोजयन्तु ।
  2. स्निग्धं मलाईयुक्तं च यावत् मिश्रयन्तु। यदि मिश्रणम् अतिस्थूलं भवति तर्हि इष्टं स्थिरतां प्राप्तुं आवश्यकतानुसारं अधिकं बादामदुग्धं योजयन्तु ।
  3. स्मूदीमिश्रणं कटोरे पातयन्तु।
  4. उपरि नीलबेरी, ग्रेनोला, नवीनपुदीनापत्राणि च कृत्वा मनोहरं क्रन्च् कृते पोषणं च योजितम्।
  5. सद्यः सेवन्तु, भोजनस्य प्रतिस्थापनरूपेण वा स्वस्थप्रातःभोजनरूपेण वा एतत् पोषकद्रव्ययुक्तं स्मूदीकटोरा आनन्दयन्तु!
इति

इदं स्मूदीकटोरा न केवलं स्वादिष्टं जीवन्तं च भवति अपितु आवश्यकविटामिनैः, खनिजैः, वनस्पति-आधारितप्रोटीनैः च भारितम् अस्ति! स्पाइरुलिना, क्लोरेला इत्यादीनां सामग्रीनां सह, एतत् भवतः केशानां, नखानां, समग्रस्वास्थ्यस्य च कृते एकं शक्तिकेन्द्रम् अस्ति । मध्याह्नभोजनाय प्रातःभोजाय वा परिपूर्णः, एषः नुस्खा व्यस्तस्य अपराह्णे भवतः दिवसस्य आरम्भस्य वा ताजगीं प्राप्तुं वा आनन्ददायकः उपायः भवितुम् अर्हति ।