SWEETCORN CHILA with SPICY CORIANDER CHUTNEY

| >लशुनस्य २ लवङ्गाः, सूक्ष्मतया कटिताः २-३ हरितमरिचाः, सूक्ष्मतया कटिताः धनियागुच्छः, कटितः १ चम्मच अजवाइनः (कैरोमबीजानि) हिङ्गस्य चुटकी १/२ चम्मच हल्दीचूर्णं स्वादनुसारं लवणं १/४ कप बेसन (चटनीपिष्टम्) अथवा तण्डुलपिष्टम् पाकार्थं तैलं घृतं वा
चटनीसामग्री :
- काण्डयुक्तः धनियायाः विशालः गुच्छः
- १ बृहत् आकारस्य टमाटरः, कटितः
- १ लवङ्गलशुनं
- २-३ हरितमरिचः
- स्वादनुसारं लवणं < /ul>
- एकस्मिन् कटोरे २ कच्चानि मधुराणि कुक्कुटानि कर्षयित्वा कसादितं अदरकं, कटितं लशुनं, कटितं हरितमरिचं, कटितं धनिया च मिश्रयन्तु ।
- अज्वैन्, हिंग, हल्दीचूर्णं, लवणं च मिश्रणे योजयित्वा सम्यक् मिश्रयन्तु।
- सर्वं संयोजयित्वा १/४ कप बेसान् वा तण्डुलपिष्टं वा समावेशयन्तु। आवश्यके सति जलं योजयित्वा स्निग्धं स्थिरतां प्राप्तुं ।
- उष्णकड़ाहीयां किञ्चित् तैलं घृतं वा प्रयोजयित्वा मिश्रणं प्रसारयन्तु । मध्यमज्वाले उभयतः सुवर्णभूरेण यावत् चिला पचन्तु।
- चटनी कृते धनिया, कटितं टमाटरं, लशुनं, हरितमरिचं च चॉपरमध्ये योजयन्तु स्थूलतया एकत्र पिष्टव्यम्। लवणस्य मसाला ।
- उष्णं मधुरं कुक्कुटं चिला मसालेन धनिया चटनी सह स्वादिष्टं भोजनं कर्तुं परोक्ष्यताम्।