किचन फ्लेवर फिएस्टा

वेज बाजरा कटोरा नुस्खा

वेज बाजरा कटोरा नुस्खा

सामग्री

  • १ कप प्रोसो बाजरा (अथवा कोडो, बार्नियार्ड, समाई इत्यादीनि कोऽपि लघुकोजरा)
  • १ मरिनेटित टोफू (अथवा पनीर/मुङ्गाङ्कुराः) खण्डः
  • चयनस्य मिश्रितशाकानि (उदा. घण्टामरिचानि, गाजरं, पालकं)
  • जैतूनतैलं
  • स्वादनुसारं लवणं मरिचं च
  • मसालाः (वैकल्पिकम्; जीरा, हल्दी इत्यादि)

निर्देश

1. प्रोसो बाजरा शीतलजलस्य अधः सम्यक् प्रक्षाल्य यावत् जलं स्वच्छं न धावति। एतेन यत्किमपि मलं दूरीकर्तुं साहाय्यं भवति, रसः च वर्धते ।

२. एकस्मिन् घटे प्रक्षालितं कोदों योजयित्वा जलस्य मात्रां दुगुणं कुर्वन्तु (१ कपं बाजरा कृते २ कपजलम्) । क्वाथं कृत्वा ततः तापं न्यूनीकृत्य आच्छादयन्तु । प्रायः १५-२० निमेषान् यावत् अथवा यावत् कोजरा मृदुः भवति, जलं च अवशोष्यते तावत् यावत् उष्णं कुर्वन्तु ।

३. कोजरा पचति यावत् मध्यमतापे एकं कड़ाही तापयित्वा जैतुनतैलस्य बून्दं योजयन्तु । मिश्रितं शाकं क्षिप्य यावत् कोमलं न भवति तावत् तप्तं कुर्वन्तु ।

४. शाकेषु मरिनेट् कृतं टोफू योजयित्वा यावत् तप्तं न भवति तावत् पचन्तु। लवणं, मरिचं, यत्किमपि मसालेन च मसालेन मसाला करणीयम् ।

५. एकदा कोदोः कृत्वा तत् हंसेन प्लुफ कृत्वा सॉटेड् शाकं टोफू च सह मिश्रयन्तु ।

6. इष्टे नवौषधिभिः अलङ्कृतं उष्णं सेवन्तु। स्वस्थरात्रिभोजनविकल्परूपेण एतत् पौष्टिकं, हृदयस्पर्शीं, उच्चप्रोटीनयुक्तं च Veg Millet Bowl आनन्दयन्तु!