दल ढोक्ली

सामग्री
दलस्य कृते:
- १ कप तुवर दल - सिक्त (तूर दाल)
- १ ढेर चम्मच घी (ीघ)
- स्वाद के अनुसार नमक (नमकविलानुसार)
-1⁄2 चम्मच हल्दी चूर्ण (हैल पादी कौर)
- 1⁄4 चम्मच देगी लाल मिर्च पाउडर (देजील मिर्च पाउदार)
- 1 बे पत्ता (तेज पत्ता)
- २-३ कोकुम (कोकम)
- १ चम्मच गुड़ (गुड़)
धोकली कृते:
- १ कप साबुत गोधूमपिष्टं (गेरहूँ का आटा) | (हींग)
- स्वादनुसार लवणं (नमक अनुकूला)
- १ चम्मच तैल (लते)
- जल (पानी)
टेम्परिंगार्थ:
- २ चम्मच घी (घी)
- १ चम्मच सरसों (ससों बीज)
- 1⁄4 चम्मच मेथी बीज (मेथिना दाना)
- १ टहनी करीपत्र (कड़ी पत्ता)
- ५-६ शुष्क लाल मिर्च (सुखील मिर्च)
- २ लौंग (सुखील मिर्च)
- १ इञ्च दालचीनी (दालचीनी)
- 1⁄2 चम्मच देगी लाल मिर्च पाउडर (देगीफ लाल मिर्च पाउचलप>
तप्त मूंगफली के लिये:
- 3 चम्मच मूंगफली (मूंगली)
- 2 चम्मच घी (घी)
Process
For Dal
In a काढ़ी तुवरदाल, घृत, लवण, हल्दी चूर्ण, देगी लाल मिर्च चूर्ण, बे पर्ण मिलाकर सब कुछ सम्यक् मिलाकर। अधुना आच्छादयित्वा मध्यमतापे २०-२५ निमेषपर्यन्तं वा मृदुपर्यन्तं वा पचन्तु । अधुना कटितरोटीं योजयित्वा कोकुम, गुडं योजयित्वा ८-१० मिनिट् यावत् उष्णं कुर्वन्तु। अधुना तस्मिन् टेम्परिंग् पातयित्वा एकं निमेषं यावत् क्वाथयन्तु। उष्णं सेवयेत्।
ढोक्ली
साकं गोधूमपिष्टे चणपिष्टे, हल्दीचूर्णे, देगी रक्तमरिचचूर्णे, असफोएटिडा, लवणं, तैलं, जलं च पिष्टं च क मृदु पिष्टं कृत्वा ५-१० निमेषान् यावत् पार्श्वे स्थापयन्तु। विश्रामं कृत्वा पिष्टस्य अल्पं भागं गृहीत्वा रोटीं कृत्वा समतलकड़ाहीयां अर्धं पचन्तु । ततः च हीरकरूपेण छित्त्वा अग्रे उपयोगाय पार्श्वे स्थापयन्तु।
टेम्परिंग् कृते
कड़ाहीयां घृतं, सर्षपबीजं, मेथीबीजं, करीपत्राणि, शुष्कं च योजयन्तु रक्तमरिचः, लवङ्गः, दालचीनीयष्टिः, असफोएटिडा, देगी रक्तमरिचचूर्णं च एकं निमेषं यावत् पक्त्वा ।
तप्तमूंगफली
कड़ाहीयां घृतमूंगफलीः योजयित्वा भर्जयन्तु यावत् लघु सुवर्णभूरेण भवति ततः दाले योजयन्तु।