दक्षिण भारतीय चपाठी नुस्खा

सामग्री :
- गोधूमपिष्ट
- जल
- लवण
- घृत
- आवश्यकं गोधूमपिष्टं जलेन लवणं च मिश्रयन्तु ।
- पिष्टं सम्यक् पिष्ट्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु ।
- पिष्टिकां स्थापितं जातं चेत् लघुगोलगोलानि कृत्वा मन्दं कृशवृत्तेषु आवर्त्य ।
- एकं ग्रिलं तापयित्वा तस्मिन् लुलितचपाठीं स्थापयन्तु, प्रत्येकं पार्श्वे सम्यक् पचन्तु ।
- एकदा पक्त्वा , उभयतः घृतं हल्केन प्रसारयन्तु।
इदं दक्षिणभारतीयचपाठीनुस्खं तेषां कृते परिपूर्णम् अस्ति ये स्वस्थं पारम्परिकं च भोजनं प्राधान्यं ददति। भवन्तः स्वस्य प्रियशाकाहारी वा अशाकाहारी करी इत्यनेन सह किञ्चित् स्फूर्तिदायकं रैता वा दधि वा सह तस्य आनन्दं लब्धुं शक्नुवन्ति।