किचन फ्लेवर फिएस्टा

दक्षिण भारतीय चपाठी नुस्खा

दक्षिण भारतीय चपाठी नुस्खा

सामग्री :

  • गोधूमपिष्ट
  • जल
  • लवण
  • घृत
< p>इदं दक्षिणभारतीयचपाठी नुस्खा द्रुतं स्वादिष्टं च व्यञ्जनं भवति यत् प्रातःभोजनात् आरभ्य रात्रिभोजपर्यन्तं विविधभोजनानां कृते निर्मातुं शक्यते। एषः बहुमुखी विकल्पः अस्ति यः विविधैः करीभिः, ग्रेवीभिः च सह सम्यक् युग्मम् अस्ति । सज्जीकरणार्थम् :

  1. आवश्यकं गोधूमपिष्टं जलेन लवणं च मिश्रयन्तु ।
  2. पिष्टं सम्यक् पिष्ट्वा ३० निमेषान् यावत् विश्रामं कुर्वन्तु ।
  3. पिष्टिकां स्थापितं जातं चेत् लघुगोलगोलानि कृत्वा मन्दं कृशवृत्तेषु आवर्त्य ।
  4. एकं ग्रिलं तापयित्वा तस्मिन् लुलितचपाठीं स्थापयन्तु, प्रत्येकं पार्श्वे सम्यक् पचन्तु ।
  5. एकदा पक्त्वा , उभयतः घृतं हल्केन प्रसारयन्तु।

इदं दक्षिणभारतीयचपाठीनुस्खं तेषां कृते परिपूर्णम् अस्ति ये स्वस्थं पारम्परिकं च भोजनं प्राधान्यं ददति। भवन्तः स्वस्य प्रियशाकाहारी वा अशाकाहारी करी इत्यनेन सह किञ्चित् स्फूर्तिदायकं रैता वा दधि वा सह तस्य आनन्दं लब्धुं शक्नुवन्ति।