फ्रीजर रविओली कैसरोल

सामग्री :
- १२-१६ औंस रैविओली (भवतः रोचते यत्किमपि प्रकारम्)
- २० औंस मरिनारा चटनी
- २ कपं जलं
- १ चुटकी दालचीनी
- २ कप मोज़ेरेला, खण्डितं (गृहे खण्डितं पनीरखण्डं कृत्वा उत्तमं परिणामः)
सज्जं कुर्वन्तु एकं फ्रीज-करणीयं पुलाव-व्यञ्जनं, भवतः इष्ट-विधि-अनुसारं लेबलिंग्-करणम् । मोज़ेरेला विहाय सर्वाणि सामग्रीनि कैसरोल-पात्रे मिश्रयन्तु । उपरि ताजाः मोज़ेरेला, आच्छादयन्तु, ३ मासपर्यन्तं फ्रीजं कुर्वन्तु। ओवनं ४००°F यावत् पूर्वं तापयन्तु । एल्युमिनियमपन्नीना आच्छादितं ४५-६० निमेषान् यावत् पचन्तु। पन्नी निष्कास्य अतिरिक्तं १५ निमेषान् यावत् पचन्तु, अनाच्छादितम्। वैकल्पिकम् : उच्चस्थाने ३ मिनिट् यावत् ब्रॉयल कुर्वन्तु। १०-१५ निमेषान् यावत् विश्रामं कुर्वन्तु, ततः सेवन्तु, आनन्दं च लभन्तु! इदं नुस्खं तासां रात्रौ कृते परिपूर्णं यत् भवन्तः फ्रीजरभोजनं पिघलितुं विस्मरन्ति तथा च अन्तिमनिमेषे किमपि ओवनमध्ये सीधा फ्रीजतः बहिः लसयितुं आवश्यकम् अस्ति। एषः नुस्खा ग्रीष्मकालीनपरिवारभोजनयोजनायां जूनमासात् आगतः अस्ति।