दहीचटनी सहित ग्रीक चिकन सौवलाकी

-सिरका (सिरका) १ चम्मच
-हिमालयनगुलाबी लवणं 1⁄2 चम्मचं वा स्वादु
-जैतूनतैलं अतिरिक्त कुमारी २ चम्मचम्
-कुक्कुटस्य पट्टिका ६००g
-जैफिल चूर्णं (नटमेग चूर्णम्) १⁄४ चम्मच
-काली मिर्च (Black pepper) मर्दितं 1⁄2 चम्मच
-लेहसनचूर्णं (लशुनचूर्णं) १ चम्मच
-हिमालयनगुलाबी लवणं १ चम्मचं वा स्वादु
-शुष्कतुलसी 1⁄2 चम्मच
-सोया (डिल्) १ चम्मच
-पपरीका चूर्ण 1⁄2 चम्मच
-दार्चिनी चूर्ण (दालचीनी चूर्ण) 1⁄4 चम्मच
-शुष्क अजवायन 2 चम्मच
- निम्बूरस २ चम्मच
-सिरका (सिरका) १ चम्मच
-जैतूनतैल अतिरिक्त कुमारी १ चम्मच
-जैतूनतैल अतिरिक्त कुमारी २ चम्मच
-नान वा सपाट रोटिका
-खीरा (ककड़ी) खण्ड
-प्याज (प्याज) कटाह
-तामातर (टमाटर) कटाह
-जैतून
-निम्बू-स्लाइस्
-ताजा अजमोदः कटा
त्जात्ज़िकी मलाईयुक्तं ककड़ी-चटनी सज्जीकुरुत:
कर्षकस्य साहाय्येन ककड़ी कर्षयन्तु ततः सम्पूर्णतया निपीडयन्तु।
एकस्मिन् कटोरे,कसाले ककड़ी,लशुन, ताजा अजमोद,दधि,सिरका,गुलाबी लवणं,जैतूनतैलं योजयन्तु & यावत् सम्यक् संयोजितं न भवति तावत् मिश्रयन्तु .
ग्रीक कुक्कुट सौव्लाकी सज्जीकुरुत:
कुक्कुटं दीर्घपट्टिकासु छित्त्वा ।
एकस्मिन् कटोरे,कुक्कुटं,जाफलचूर्णं, कृष्णमरिचं कुचलितं,लशुनचूर्णं,गुलाबीलवणं,शुष्कं तुलसीं,डिल,पपरीकाचूर्णं,दालचीनीचूर्णं,शुष्कं अजवायन,निम्बूरसं,सिरका,जैतूनतैलं & सम्यक् मिश्रयन्तु,आच्छादयन्तु & 30 मिनिट् यावत् मरीनेटं कुर्वन्तु।
धागा कुक्कुटस्य पट्टिकाः काष्ठस्य कटुकरूपेण (३-४ करोति) ।
ग्रीडल-उपरि,जैतून-तैलं तापयन्तु & कटहरं मध्यम-निम्न-ज्वालायां सर्वतः (१०-१२ निमेषाः) यावत् ग्रिल कुर्वन्तु ।
एकस्मिन् एव ग्रिल-उपरि,नान् स्थापयन्तु,उभयतः अवशिष्टं मैरिनेड्-प्रयोजयन्तु & एकनिमेषं यावत् तर्जयन्तु ततः स्लाइस्-रूपेण काटयन्तु।
तथा परोक्ष्यमाणे,त्ज़ात्ज़िकी मलाईयुक्तं ककड़ी-चटनी,तण्डित-नान् वा सपाट-रोटी,ग्रीक-कुक्कुट-सौव्लाकी-इत्येतत् योजयन्तु ,ककड़ी, पर…