दहि पापदी चाट

सामग्री :
● मैदा (परिष्कृत आटा) 2 कप
● अजवैन (कारोम बीज) 1⁄2 चम्मच
● नमक 1⁄2 चम्मच
● घी ४ चम्मच
● आवश्यकतानुसारं जलं
विधिः
१. एकस्मिन् मिश्रणकटोरे परिष्कृतं पिष्टं, सूजी, अजवाइनं, लवणं, घृतं च योजयित्वा सम्यक् मिश्रयित्वा घृतं पिष्टे समावेशयन्तु।
2. अर्धकठिनं पिष्टं पिष्टुं शनैः शनैः क्रमेण जलं योजयन्तु। पिष्टं न्यूनातिन्यूनं २-३ निमेषान् यावत् पिष्टं कुर्वन्तु।
३. आर्द्रवस्त्रेण आच्छादयित्वा न्यूनातिन्यूनं ३० निमेषान् यावत् विश्रामं कुर्वन्तु।
४. शेषस्य अनन्तरं पुनः पिष्टं पिष्टं कुर्वन्तु।
5. वॉक मध्ये तैलं सेट् कृत्वा मध्यमरूपेण उष्णं यावत् तापयन्तु, एतानि पपडीं न्यूनज्वालायां भर्जयन्तु यावत् तस्य कुरकुरा & सुवर्णभूरेण न भवति। अतिरिक्ततैलं निवारयितुं शोषककागजं वा चलनीयां वा निष्कासयन्तु।
6. सर्वाणि पपडीः समानरूपेण भर्जयन्तु, सुपर कुरकुरा पपडी सज्जाः सन्ति, भवन्तः तान् वायुरोधकपात्रे संग्रहीतुं शक्नुवन्ति।