किचन फ्लेवर फिएस्टा

काण्ड भजिया

काण्ड भजिया
  • प्याज | प्याज़ ३-४ मध्यमप्रमाण
  • लवण | नमो रसाय
  • काश्मीरी रक्तमरिचचूर्ण | चश्मीरी लालच मि पाउ कौ 1 च
  • ग्राम पिष्ट | बेसन १ चष
  • जलम् | दिन यथा आवश्यकं

सिद्धं काण्ड भजियाः कर्तुं प्याजान् एकेन प्रकारेण कटयितुं तस्य अतीव महत्त्वपूर्णम्। प्याजस्य उपरि & अधः च कटयित्वा कटितपक्षं अधः कृत्वा समानार्धद्वये विभजन्तु। अधिकं प्याजस्य छिलका & कृशखण्डेषु दीर्घतानुसारं छित्त्वा, स्लाइस् न अतिकृशाः न च अतिघनाः भवेयुः। स्लाइस् कटयित्वा हस्तेन प्याजस्य स्तरं पृथक् कुर्वन्तु, तथैव सर्वेषां प्याजस्य स्तरं कटयित्वा पृथक् कुर्वन्तु & कटोरे स्थानान्तरयन्तु। अग्रे स्वादेन लवणं & कश्मीरी लाल मिर्चचूर्णं योजयन्तु, सम्यक् मिश्रयन्तु & प्याजं मिर्चचूर्णेन & लवणं च लेपयन्तु। ततः चनापिष्टं लघु-लघु-समूहेषु योजयन्तु & सम्यक् मिश्रयन्तु, ततः जलस्य एकं स्पलैशं योजयन्तु & चनापिष्टेन सह प्याजं मन्दं पिष्ट्वा यावत् सर्वं एकत्र न आगच्छति, काण्डा भजिया कृते भवतः मिश्रणं सज्जं भवति। यावत् मध्यमं उष्णं वा १७० C न भवति तावत् तैलं तापयन्तु, तैलं अत्यन्तं उष्णं न भवेत् अन्यथा भजियाः बहिः भर्जिष्यन्ति & मध्ये कच्चाः एव तिष्ठन्ति। भजियाः भजयितुं शीतजलेन हस्तं डुबकी मारयन्तु & मिश्रणस्य लघुभागं स्कूपं कृत्वा & आकारं न दत्त्वा उष्णतैले पातयन्तु, सर्वाणि भजियाणि तथैव उष्णतैले पातयन्तु, सुनिश्चितं कुर्वन्तु यत् भजियां क roundel अन्यथा भवन्तः सम्यक् बनावटं न प्राप्नुयुः। प्रथमे ३० सेकेण्ड् यावत् तान् उच्चज्वालायां विना हलचलं कृत्वा मध्यम – न्यूनज्वालायां नियमितान्तरेण हलचलं कुर्वन् यावत् ते सुवर्णभूरेण & कुरकुरे न भवन्ति तावत् तर्जयन्तु। एकदा ते सुवर्णभूरेण भवन्ति तदा तान् उच्चज्वालायां ३० सेकेण्ड् यावत् भर्जयन्तु, एवं कृत्वा भजियाः तैलं सिञ्चितुं न शक्नुवन्ति । एकदा तप्तं कृत्वा तान् चलनीयां स्थानान्तरयन्तु येन सर्वं अतिरिक्तं तैलं स्रवति। भवतः सम्यक् तप्ताः कुरकुराः काण्डा भजियाः सज्जाः सन्ति।

  • प्याज | प्याज़ १ बृह आकार (कटा)
  • काश्मीरी रक्त मरिच चूर्ण | कश्मीरी लालच मि ३ चम्मच
  • लवण | नमो 1/2 चम्मच
  • उष्णतैल | तैयारेल ५-६ चम्मच

कश्मीरी रक्तमरिचचूर्णेन & लवणं च सह कटोरे कटितं प्याजं योजयन्तु, ततः तस्य उपरि उष्णतैलं पातयन्तु & सम्यक् मिश्रयन्तु। भवतः काण्डे कि चटनी सज्जा अस्ति।