किचन फ्लेवर फिएस्टा

दही फ्लैटब्रेड नुस्खा

दही फ्लैटब्रेड नुस्खा

सामग्री:

    इति
  • २ कप (२५०ग्रम्) पिष्ट (सादा/साबुतगोधूमः)
  • १ १/३ कप (३४०g) साधारणदधि
  • १ चम्मच लवणं
  • २ चम्मच बेकिंग पाउडर
इति

ब्रशीकरणाय :

    इति
  • ४ चम्मचम् (६०ग्रम्) घृतम्, मृदुकृतम्
  • २-३ लवङ्ग लशुनं, मर्दितं
  • १-२ चम्मचः भवतः पसन्दस्य ओषधीः (अजमोदः/धनियाः/डिल्)
इति

दिशा:

    इति
  1. रोटिकां कुरुत : एकस्मिन् विशाले कटोरे पिष्टं, बेकिंग पाउडरं, लवणं च संयोजयन्तु। दधिं योजयित्वा यावत् मृदु स्निग्धं पिष्टं न भवति तावत् मिश्रयन्तु।
  2. पिष्टं ८-१० समानप्रमाणस्य खण्डेषु विभज्यताम् । प्रत्येकं खण्डं कन्दुकं कृत्वा रोल कुर्वन्तु। कन्दुकं आच्छादयित्वा १५ निमेषान् यावत् विश्रामं कुर्वन्तु।
  3. तथा यावत् घृतमिश्रणं सज्जीकरोतु : एकस्मिन् लघुकटोरे घृतं, मर्दितं लशुनं, कटितं अजमोदं च मिश्रयन्तु। पार्श्वे स्थापयतु।
  4. प्रत्येकं कन्दुकं प्रायः १/४ से.मी.स्थूलं वृत्तं कृत्वा आवर्त्यताम् ।
  5. मध्यम-उच्चतापे विशालं ढाल-कड़ाही वा नॉन-स्टिक-कड़ाही वा तापयन्तु। यदा कड़ाही उष्णः भवति तदा शुष्ककड़ाहीयां पिष्टस्य एकं वृत्तं योजयित्वा प्रायः २ निमेषपर्यन्तं पचन्तु, यावत् अधः भूरेण, बुदबुदाः च न दृश्यन्ते । प्लवङ्गं कृत्वा १-२ निमेषान् अधिकं पचन्तु।
  6. तापात् निष्कास्य तत्क्षणमेव घृतमिश्रेण ब्रशं कुर्वन्तु।
इति