किचन फ्लेवर फिएस्टा

दहि भिण्डी

दहि भिण्डी
भिण्डी एकः लोकप्रियः भारतीयः शाकः अस्ति यः स्वस्य अनेकस्वास्थ्यलाभानां कृते प्रसिद्धः अस्ति । तन्तु-लोह-आदि-आवश्यक-पोषकाणां उत्तमः स्रोतः अस्ति । दही भिण्डी इति भारतीयदधि-आधारितं करी-व्यञ्जनं, यत् कस्यापि भोजनस्य सुस्वादयुक्तं परिवर्तनं भवति । अस्य निर्माणं सुलभं भवति, चपाती वा तण्डुलैः सह च तस्य स्वादः महान् भवति । स्वादिष्टं दही भिण्डी गृहे ही बनाये जानें इस सरल नुस्खा से। तत्व: - २५० ग्राम भिण्डी (भिण्डी) २. - १ कप दधि - १ प्याजः - २ टमाटरः - १ चम्मच जीरे - १ चम्मच हल्दीचूर्ण - १ चम्मच रक्तमरिचचूर्णम् - १ चम्मच गरम मसाला - स्वादं प्रति लवणं - अलङ्कारार्थं ताजाः धनियापत्राणि निर्देशाः: 1. भिण्डीम् प्रक्षाल्य पट्टे शोषयन्तु, ततः अन्तान् छित्त्वा लघुखण्डेषु छित्त्वा। 2. कड़ाहीयां किञ्चित् तैलं तापयन्तु। जीरकं योजयित्वा तान् स्फुटितुं ददातु। 3. सूक्ष्मतया कटितप्याजान् योजयित्वा सुवर्णभूरेण यावत् तप्तं कुर्वन्तु। 4. कटितं टमाटरं, हल्दीचूर्णं, रक्तमरिचचूर्णं, लवणं च योजयन्तु। यावत् टमाटरः मृदु न भवति तावत् पचन्तु। 5. दधिं स्निग्धं यावत् ताडयित्वा मिश्रणे, गरम मसालेन सह योजयन्तु। 6. निरन्तरं क्षोभयन्तु। भिन्दीं योजयित्वा यावत् भिण्डी कोमलं न भवति तावत् पचन्तु। 7. कृत्वा दही भिण्डी धनियापत्रैः अलङ्कृत्य । भवतः स्वादिष्टा दही भिण्डी सेवितुं सज्जा अस्ति।