मूंग दल चिल्ला नुस्खा

सामग्री :
- १ चषक मूंगदाल
- १ प्याजः, सूक्ष्मतया कटितः
- १ टमाटरः, सूक्ष्मतया कटितः
- २ हरितमरिचः, कटितः
- १/२ इञ्च् अदरकस्य खण्डः, कटितः
- २-३ चम्मचः कटितः धनियापत्रः
- १/ ४ चम्मच हल्दीचूर्णं
- १/२ चम्मच जीरकबीजानि
- रुचिनुसारं लवणं
- स्नेहार्थं तैलं
निर्देशः-
- मूङ्गदालं ३-४ घण्टापर्यन्तं प्रक्षाल्य सिक्तं कुर्वन्तु।
- दालस्य निष्कासनं कृत्वा अल्पजलेन सह स्निग्धपिष्टं कृत्वा मिश्रयन्तु।< /li>
- पिष्टं कटोरे स्थानान्तरयित्वा कटा प्याजं, टमाटरं, हरितमरिचं, अदरकं, धनियापत्रं, हल्दीचूर्णं, जीरकं, लवणं च योजयन्तु। सम्यक् मिश्रयन्तु।
- अलङ्कारं वा कड़ाही वा तापयित्वा तैलेन स्निग्धं कुर्वन्तु।
- कपाटस्य उपरि स्रुचपूर्णं पिष्टकं पातयित्वा गोलरूपेण प्रसारयन्तु।
- यावत् अधःभागः सुवर्णवर्णीयः न भवति तावत् पचन्तु, ततः परं पार्श्वे प्लवन्तु, पचन्तु ।
- शेषेण पिष्टेन सह पुनः पुनः कुर्वन्तु ।
- चटनी वा केचपेन वा उष्णं सेवन्तु ।
- li>