किचन फ्लेवर फिएस्टा

त्वरित रात्रिभोजन रोल

त्वरित रात्रिभोजन रोल
| एतस्य मृदुभोजनस्य रोलस्य निर्माणस्य विधिः एतावत् सरलः अस्ति।वयं तान् ४ सरलपदेषु निर्मातुम् अर्हति।

1.पिष्टिकां सज्जीकुरुत
2.रोल्स् विभज्य आकारं ददातु
3.प्रमाणं ददातु rolls
4 Quick dinner rolls इत्येतत् सेकयन्तु

375 F पूर्वतापित-ओवन-मध्ये 18-20 निमेषान् यावत् अथवा यावत् शीर्षाणि सुवर्णभूरेण वर्णेन न भवन्ति तावत् सेकयन्तु।

ट्रे स्थापयन्तु अण्डकोषस्य न्यूनतमं रैकं यत् किमपि अति ब्राउनिंग् न भवति।
एल्युमिनियम-पन्नीना रोलस्य उपरिभागं तंबूं स्थापयन्तु, अपि सहायकं भविष्यति।

अस्मिन् द्रुतभोजने रोलस्य नुस्खले अण्डस्य स्थाने कथं स्थापनीयम् :

रोटिकानिर्माणे अण्डस्य भूमिका:

पिष्टे योजिताः अण्डाः उदये सहायकाः भवन्ति । अण्डेन समृद्धं रोटिकापिष्टं अतीव उच्चैः उत्तिष्ठति, यतः अण्डानि खमीरकारकं भवन्ति (जीनोइजं वा एन्जिल् फूड् केकं वा चिन्तयन्तु)। तथा च पिष्टिकायाः ​​मेदः क्रम्बस्य कोमलीकरणे, बनावटं किञ्चित् लघुकरणाय च साहाय्यं करोति । अण्डेषु पायसकारकं लेसिथिन् अपि भवति । लेसिथिन् रोटिकायाः ​​समग्रं स्थिरतां योजयितुं शक्नोति।

अतः समानं परिणामं प्राप्तुं अण्डस्य स्थाने अन्यत् किमपि स्थापयितुं कठिनम्।

तत्सहकालं, अहं तत् वक्तुं शक्नोमि , यतः अस्मिन् द्रुतभोजन-रोल-व्यञ्जने अस्माभिः केवलमेकं अण्डं प्रयुक्तम्, अतः वयं सहजतया अण्डस्य स्थाने रात्रिभोज-रोल-निर्माणं कर्तुं शक्नुमः, यत्र रोलस्य बनावटस्य, स्वादस्य च बहु अन्तरं नास्ति यतः एकं अण्डं प्रायः ४५ मिलिलीटरं भवति, केवलं तस्यैव परिमाणस्य स्थाने दुग्धं जलं वा स्थापयन्तु । अतः भवन्तः एकस्य अण्डस्य स्थाने ३ चम्मचजलं दुग्धं वा योजयितुं शक्नुवन्ति।

स्मरन्तु, एतत् अण्डं योजयितुं तुल्यम् न भविष्यति, परन्तु अहं भवन्तं प्रतिज्ञातुं शक्नोमि यत् एतस्मिन् मध्ये किमपि भेदं प्राप्तुं कठिनं भविष्यति अस्मिन् विशेषे द्रुतभोजनरोलव्यञ्जने अण्डेन सह अण्डेन विना च निर्मितः।