चिकन फ्राइड राइस

कुक्कुटस्य तण्डुलस्य सामग्री
१-२
कुक्कुटस्य मरिनेड्
- १५० ग्रामं परोक्ष्यताम् कुक्कुटस्य
- १ चम्मच कुक्कुटस्टार्चस्य
- १ चम्मच सोयासॉसस्य
- १ चम्मच शाकतैलस्य
- एकं चम्मचं बेकिंगसोडा
भर्जनार्थं
- २ अण्डानि
- ३ चम्मच तैलं
- पक्वतण्डुलानां २ चषक
- १ चम्मचं कीटितलशुन
- १/४ चम्मचः रक्तप्याजः
- १/३ चषकः हरितताम्बूल
- १/२ चषकं गाजर
- १/४ चषकं वसन्तप्याज
मसालेन
- १ चम्मच लघुसोयाचटनी
- २ चम्मच कृष्णसोयाचटनी
- १/४ चम्मच लवणं वा स्वादु
- रुचिनुसारं मरिच< /li>
कुक्कुटं तण्डुलं कथं करणीयम्
कुक्कुटं लघुखण्डेषु कृत्वा स्थापयन्तु। १ चम्मच मक्कास्टार्च, १ चम्मच सोयासॉस्, १ चम्मच शाकतैलं, चुटकी बेकिंग सोडा च सह मिश्रयन्तु । ३० निमेषान् यावत् पार्श्वे स्थापयन्तु।
२ अण्डानि क्रैक कुर्वन्तु। सम्यक् ताडयन्तु।
वॉकं तापयन्तु। प्रायः १ चम्मच वनस्पततैलं योजयन्तु । एकं टॉस् ददातु, अतः तलं सुन्दरं लेपितं भवति।
यावत् धूमः न निर्गच्छति तावत् प्रतीक्ष्यताम्। अण्डं पातयन्तु। इदं मृदुतां प्राप्तुं प्रायः ३०-५० सेकेण्ड् यावत् समयः स्यात्। लघुखण्डेषु विभज्य पार्श्वे स्थापयन्तु।
आशास्ति यत् भवन्तः आनन्दं प्राप्नुयुः! यदि भवतः किमपि प्रश्नं अस्ति तर्हि केवलं टिप्पणीं स्थापयतु।