चिकन फ्राइड राइस
        कुक्कुटस्य तण्डुलस्य सामग्री
१-२
कुक्कुटस्य मरिनेड्
- १५० ग्रामं परोक्ष्यताम् कुक्कुटस्य
 - १ चम्मच कुक्कुटस्टार्चस्य
 - १ चम्मच सोयासॉसस्य
 - १ चम्मच शाकतैलस्य
 - एकं चम्मचं बेकिंगसोडा
 
भर्जनार्थं
- २ अण्डानि
 - ३ चम्मच तैलं
 - पक्वतण्डुलानां २ चषक
 - १ चम्मचं कीटितलशुन
 - १/४ चम्मचः रक्तप्याजः
 - १/३ चषकः हरितताम्बूल
 - १/२ चषकं गाजर
 - १/४ चषकं वसन्तप्याज
 
मसालेन
- १ चम्मच लघुसोयाचटनी
 - २ चम्मच कृष्णसोयाचटनी
 - १/४ चम्मच लवणं वा स्वादु
 - रुचिनुसारं मरिच< /li>
 
कुक्कुटं तण्डुलं कथं करणीयम्
कुक्कुटं लघुखण्डेषु कृत्वा स्थापयन्तु। १ चम्मच मक्कास्टार्च, १ चम्मच सोयासॉस्, १ चम्मच शाकतैलं, चुटकी बेकिंग सोडा च सह मिश्रयन्तु । ३० निमेषान् यावत् पार्श्वे स्थापयन्तु।
२ अण्डानि क्रैक कुर्वन्तु। सम्यक् ताडयन्तु।
वॉकं तापयन्तु। प्रायः १ चम्मच वनस्पततैलं योजयन्तु । एकं टॉस् ददातु, अतः तलं सुन्दरं लेपितं भवति।
यावत् धूमः न निर्गच्छति तावत् प्रतीक्ष्यताम्। अण्डं पातयन्तु। इदं मृदुतां प्राप्तुं प्रायः ३०-५० सेकेण्ड् यावत् समयः स्यात्। लघुखण्डेषु विभज्य पार्श्वे स्थापयन्तु।
आशास्ति यत् भवन्तः आनन्दं प्राप्नुयुः! यदि भवतः किमपि प्रश्नं अस्ति तर्हि केवलं टिप्पणीं स्थापयतु।