तवा पनीर

- 2-3 टीबीएसपी तैल
- 1 टीबीएसपी जीरे
- 2 सं. हरित इलायची
- 2-3 सं. लौंग
- २-४ सं. कृष्णमरिच
- १/२ इञ्च् दालचीनी
- १ सं. खाड़ीपत्र
- ३-४ मध्यम आकारस्य प्याजः
- १ इञ्च् अदरक
- ७-८ लौंग लशुन
- ५-६ सं. धनिया काण्ड
- 1/4 टीएसपी हल्दी चूर्ण
- 1 टीएसपी मसालेदार लाल मिर्च चूर्ण
- 1 टीएसपी कश्मीरी लाल मिर्च चूर्ण
- 1 टीबीएसपी धनियाचूर्ण
- १ चम्मच जीराचूर्णः
- १/२ चम्मचः कृष्णलवणः
- आवश्यकतानुसारं उष्णजलं, शिलामलम्
- ३ मध्यम आकारस्य टमाटरम्
- २-३ सं. हरितमरिच
- रसाय लवणं
- २-३ सं. काजू अखरोट
- गराम 100-150 मिलीलीटर उष्णजलं, आवश्यकतानुसारं जलं
आधार-ग्रेवीं कर्तुं उच्च-ज्वालायां कड़ाही सेट् कुर्वन्तु & तस्मिन् तैलं योजयन्तु, एकदा तैलं उष्णं जातं चेत् सर्वाणि सम्पूर्णानि मसालानि & कटितप्याजानि योजयन्तु, सम्यक् क्षोभयन्तु। अग्रे अदरकं, लशुनं & धनिया-काण्डं योजयित्वा, यावत् प्याजः सुवर्णभूरेण न भवति तावत् यावत् हलचलं & पचन्तु, नियमित-अन्तरेण हलचलं कुर्वन्तः भवन्तु। एकदा प्याजाः सुवर्णभूरेण भवन्ति तदा ज्वाला न्यूनीकृत्य सर्वाणि चूर्णमसालानि योजयन्तु & मसालाः न दह्यन्ते इति तत्क्षणमेव उष्णजलं योजयन्तु, सम्यक् क्षोभयन्तु & ३-४ निमेषान् यावत् पचन्तु। ततः परं उष्णजलेन सह शिमला मिर्चः, टमाटरः, हरितमरिचः, लवणं & काजूः च योजयित्वा ढक्कनेन आच्छादयन्तु & मध्यमनिम्नज्वालायां ४-५ निमेषान् यावत् पचन्तु। एकदा टमाटरः पक्वः जातः चेत्, ज्वालाम् अवरम्भयन्तु & ग्रेवीं पूर्णतया शीतलं कुर्वन्तु, ग्रेवी शीतलं कृत्वा भवन्तः इच्छन्ति चेत् सम्पूर्णमसालानां किञ्चित् निष्कासनं कर्तुं शक्नुवन्ति, ततः ग्रेवीं मिक्सर-ग्राइण्डर-जार-मध्ये स्थानान्तरयितुं शक्नुवन्ति & आवश्यकतानुसारं जलं योजयन्तु, मिश्रणं कुर्वन्तु ग्रेवी सूक्ष्मतया। तवा पनीरस्य कृते भवतः आधारग्रेवी सज्जा अस्ति।
- २ टीबीएसपी + १ चम्मच घी
- १ चम्मच जीराबीजानि
- २ मध्यमप्रमाणस्य प्याजाः
- 2 टीबीएसपी लहसुन
- 1 इञ्च अदरक
- 2-3 सं. हरित मिर्च
- 1/4 TSP हल्दी चूर्ण
- 1 TSP कश्मीरी लाल मिर्च चूर्ण
- आवश्यकतानुसारं गरमजल
- 1 मध्यम आकारस्य प्याजः
- 1 मध्यम आकारस्य कैप्सिकम
- 250 ग्राम पनीर
- एकं बृहत् पिंच गरम मसाला
- एकं बृहत् पिंच कसुरी मेथी
- li>BIG HANDFUL FRESH CORIANDER
- 25 GRAMS PANEER
- SMALL HANDFUL FRESH CORIANDER
एकं तवा सुन्दरं तापयन्तु & २ चम्मच घृतं योजयन्तु, एकवारं घृतं तापितं भवति जीरकं, प्याजं, लशुनं, अदरकं & हरितमरिचं च योजयित्वा सम्यक् क्षोभयन्तु & मध्यम उच्चज्वालायां यावत् प्याजाः हल्के सुवर्णभूरेण न भवन्ति तावत् पचन्तु। अग्रे हल्दीचूर्णं & कश्मीरी लालमिर्चचूर्णं योजयन्तु, हलचलं कुर्वन्तु & ततः पूर्वं निर्मितं ग्रेवी योजयन्तु, सम्यक् हलचलं कुर्वन्तु & मध्यमज्वालायां 10 मिनिट् यावत् पचन्तु, यदि ग्रेवी अतीव शुष्कं भवति तर्हि गरमजलं योजयन्तु। एकदा भवन्तः ग्रेवीं 10 निमेषान् यावत् पचन्ति तदा पृथक् कड़ाहीयां 1 चम्मच घृतं योजयन्तु & सुन्दरं तापयन्तु, ततः प्याजं & शिमलानि योजयन्तु, 30 सेकण्ड् यावत् उच्चज्वालायां टॉस् कुर्वन्तु & ततः ग्रेवीमध्ये योजयन्तु। एकदा ग्रेवीमध्ये टॉस्ड् वेजीजं योजयित्वा, पासाकृतं पनीरं, गरम मसाला, कसुरी मेथी, ताजा धनिया & कसा हुआ नीरस्य विशालमुष्टिः योजयित्वा, सम्यक् हलचलं कुर्वन्तु & मसालानां कृते स्वादं कुर्वन्तु & तदनुसारं समायोजयन्तु। एकं लघु मुष्टिभ्यां ताजा धनियाम् सिञ्चन्तु & भवतः तवा पनीरः सज्जः अस्ति, रुमाली रोटी सह उष्णं परोक्ष्यताम्।